________________
॥१२९॥
यत् स्थितिस्थानं तत्र यान्यनुभागबन्धाध्यवसायस्थानानि तेषामसङ्खयेयतमं भागं मुक्त्वा शेषाणि सर्वाणि तदधस्तने स्थितिस्थाने 15 कर्मप्रकृतिः प्राप्यन्तेऽन्यानि च भवन्ति । तत्रापि यान्यनुभागबन्धाध्यवसायस्थानानि तेषामसंख्येयतमं भागं मुक्त्वा शेषाणि सर्वाणि ततोऽप्यध-18 अनुभाग
स्तने प्राप्यन्तेऽन्यानि च भवन्ति । अनेन क्रमेण तावद्वाच्यं यावत्पल्योपमासंख्येयभागमात्राः स्थितयो गता भवन्ति । तत्र चासातस- बन्धप्ररूस्कजघन्यस्थितिबन्धतुल्यस्थितिस्थानसत्कानामनुभागबन्धाध्यवसायस्थानानामनुकृष्टिनिष्ठामेति । ततोऽधस्तने स्थितिस्थानेऽसातजघ
पणा. न्यवन्धतुल्यस्थितिस्थानाधस्तनस्थितिस्थानसत्कानामनुकृष्टिनिष्ठिता भवति । एवं तावद्वाच्यं यावत्सातस्य जघन्या स्थितिः । अतिदेशमाह-एवं यथा सातवेदनीयस्योक्तं तथा सर्वासां परावर्त्तमानानां शुभानां मनुजद्विकदेवद्विकपञ्चेन्द्रियजातिसमचतुरस्रवज्रर्षभनाराचप्रशस्तविहायोगतिस्थिरषट्कोचैर्गोत्ररूपाणां पञ्चदशसंख्यानां शुभप्रकृतीनां नामग्राहमनुकृष्टिरभिधातव्या ॥ ५९-६०॥ | जाणि असायजहन्ने उदहिपुहुत्तं ति ताणि अण्णाणि । आवरणसमुप्पेवं परित्तमाणीणमसुभाणं ॥१॥
__(चू०)-असायस्स जहण्णयं द्वितिं बंधमाणस्स जाणि अणुभागबंधज्झवसाणट्ठाणाणि ततो समयाहियाए &ा ठितीए ताणि य अण्णाणि य । एवं बिसमयाहियाए ताणि य अण्णाणि य । एवं जाव सागरोवमसयपुहुत्तं । |सागरोयमसयपुहुत्तं णाम जाव सायस्स उक्कोसिया द्विती ताव ताणि य अण्णाणि य । एसा परूव
णा कयरासिं असायद्वितीणं ? भण्णइ-इमासिं जाउ ठिइउ बंधतो असातस्स जहण्णगं अणुभागं बंधइ ता| सिं ठितीणं एसा परूवणा जाव सायस्स उक्कसिया ठिती ताव ताणि य अण्णाणि य । 'आवरणसमुप्पि'ति
16 ॥१२९॥ असायस्स जहन्नगं अणुभागं बन्धमाणस्स जा उक्कसिया ठिती तीसे जाणि अणुभागबंधज्झवसाणट्ठाणाणि
DICIRCTODITORATED
DORANGER