________________
उपशमनाकरणम्
दर्शनमोह क्षपणा
अणंताणुवन्धिविसंजोयणा भणिया, इयाणि दसण मोहक्खवणा भण्णइकर्मप्रकृतिः दंसणमोहे वि तहा कयकरणद्धा य पच्छिमे होइ। जिणकालगो मणुस्लो पट्टवगो अटुवासुप्पि ॥३२॥ ॥२५॥
५ (चू०)--'दसणमोहे वि तहत्ति-जहा अणताणुबन्धिविसंजोयणा तहा दसणमोहक्खवणा वि भाणियब्वा। छतहा वि अतिसंखित्तमिति काउं उल्लोतिजति-दसणमोहं खवेंतस्स तिन्नि करणाणि-अहापवत्तकरणं अपुव्व| करणं अणियहिकरणं च, अंतरकरणं नत्थि, एएसिं तिण्हं करणाणं लक्खणाणि जारिसाणि दंसणमोहउवसामगस्स तारिमाणि चेव । नवरि अपुवकरणस्स पढमसमए दसणदुगस्स गुणसंकमो आढवेति, अन्नं च उव्वलणालखणेग पढमहितिखण्डगं सव्वमहन्तं, बिइयं विसेसहीणं, ततियं विसेसहीणं, जाव अपुवकरणस्स अंतिमट्टितिखण्डगं विसेसहीणं । अपुवकरणद्धाए पढमसमयट्ठितिसंतकम्मातो चरिमसमयहितिसंतकम्मं संखेजगुणहीणं । हितिबन्धो वि पढमसमए बहुगो, अपुवकरणचरिमसमते संखेजगुणहीणो । पढमसमयअणियहि पविट्ठस्स अपुवं द्वितिखण्डगं अपुवं अणुभागवण्डगं अपुचो हितिबन्धो अपुव्वा गुणसेढी । अणियहिस्स पढमसमते दंसणमोहणीयं अपसत्थुपमामणणिहत्तणिकायणेहिं अणुपसंतं, सेसाणि कम्माणि उवसंताणि अणुवसन्ताणि य । अणियटिपढमसमते दंसणमोहणियस्स द्वितिसंतकम्मं ग्वण्डिजमाणं खण्डिजमाणं असन्नि| पंचेंदियसंतकम्मट्टितिसमगं होति।ततो ट्ठितिखंडगपुहत्ते गते चउरिंदियसंतकमट्ठितिसमगं होति, ततो तत्तिएहिं चेव ठितिकंडगेहिं गएहिं तेइंदियसंतसमगं, ततो तत्तिएहिं चेव द्वितिखंडगेहिं गएहिं बेइंदियसंतसमगं,
RADISORDKarDITSON
॥२५॥