SearchBrowseAboutContactDonate
Page Preview
Page 1030
Loading...
Download File
Download File
Page Text
________________ STORI एवं एगिदियसत्तसमगं टिइसंतकम्मं होइ । ततो द्वितिखंडगपुहत्तणं जायं पलिओवमद्वितियं दसणमोहणिज| द्वितिसंतकम्म, तंमि कए ट्ठितिसंतकम्मस्स संखेजभागा आघायिज्जंति, आधायिज्जंति णाम खंडिजति अहवा छिज्जंति, एगो सेसो भागो गतो दंसणमोहणिजस्स, ततो द्वितिखंडगसहस्सागि, ततो पलिओवमस्स संखेजति| भागे संतकमस्स सेसे [ततो द्वितिखंडगं] मिच्छत्तस्स द्वितिसंतकम्मस्स असंखेजभागा आघातिज्जति सम्मत्तमीसाणं संखेजा चेव आघातिनंति, ततो बहुसु द्वितिखंडगेसु गएस भिच्छत्तस्स आवलिगाबाहिरं दलियं सव्वं आघातियं भवति-सम्मत्तसम्मामिच्छत्ते संछुढमित्यर्थः। संमत्तसम्मामिच्छत्ताणं ठितिए पलिओवमस्स असंखेजतिभागो सेसोमिच्छत्ते पढमसमयसंकते णिठिए संमत्त संमाभिच्छत्ताणं असंखेजभागातिया भवंतिसंकामिया भवंतिजं वृत्तहोति] (खण्डिजमाणं मिच्छत्तं संमामिच्छत्तसंमत्तेस खिवइ,मिस्सं सम्मत्ते सम्मत्तं सट्टाणे| य अहोछुभइ आवलिमेतं भिच्छत्तं थीबुगेण सम्मत्ते पखिप्पइ) एवं संखेज्जेहिं सम्मामिच्छत्तठितिखंडगेहिं गएहिं सम्मामिच्छत्तं आवलीया बाहिरं सव्वं आघातियं भवति। ताहे चेव संमतसंतकम् अट्ठवासठीइयं होति । ताहे दंसणमोहणिजस्स खवगोत्ति भन्नति, अपत्तापाओ संमत्तस्स अंतोमुहुत्तियंठितिखडगं करेति। ततोपभिति उवहि जमाणासु ठितीसुज पदेसग्गं तं उदते सव्वथोवं देति, से काले असंखेजगुणे एव जाव गुणसेढी सीसगत्ति ताव असंखेजगुणं असंखेजगुणं, एत्तो उवरिल्लाते ठितीते पएसा विसेसहीणा जाव उक्कोसिया ठितित्ति, एवं जाव दुचरि|मं खंडगंति सम्मत्तदुचरिमखंडगातो चरिमखंडगं संखेजगुणं, चरिमखंडगं आघातिजमाणं गुणसेढीए संखेजति GEODE
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy