________________
कर्म प्रकृतिः) ॥२६॥
भागो अन्नाओ य उवरि संखेज्जगुणाओ टितीतो आघातिज्जंति, संमत्तस्स चरिमे ठितिखंडगे पढमसमये आघातिए वद्विजमाणीसु ठितीसु जं पदेसग्गं उदये दिज्जति तं थोवं से काले असंखेज्जगुणं असंखेज्जगुणं जाव द्वितीखंडगस्स | पढमसमयं पत्तोत्ति । सा चैव द्विती गुणसेढीसीसगं जातं । एवं समए समए उक्किरिमाणं दलियं चरिमसमए उक्कडमाणो उदए पदेसग्गं थोवं देति, से काले असंखेज्जगुणं जाव गुणसेढीसीसगं । चरिमट्ठितिखंडगे निट्ठिए कयकरणिज्जोत्ति भण्णति । 'कयकरणद्धा य पच्छिमे होति' एवं तिहि वि करणेहि कएहिं पश्चिमे भागे | चउगइओ वि होजा । कहं ? भण्णइ-कयकरणो तंमि काले कालं पि करेजा तेण चउगति लम्भति । लेसापरिणामं विपरिणामेखा-पुत्रवं सुक्कलेसा आसि संपयं अन्नयरीए वि होजा । 'जिणकालगो मणूसो पट्टवगो अट्ठवासुपिंप'ति- खातियसंमत्तं उप्पाएउं को आढवे ? भण्णइ-जिणकाले वहमाणो मणुस्सो अट्ठबासाउओ उप्परं वहमाणो मणुस्सो पट्टवेंतो, निट्टवगो चउसु वि गतीसु भवति । भणिया दंसणमोहखवणा एसो, चरित्त मोहस्स उव सामओ वि भवति जइ बद्धाउगो, अह न बद्धाउओ तो खवगसेढिमेव पडिवजति जति ण तित्थयरसंतकं भिगो ।
(मलय०) — तदेवमुक्ताऽनन्तानुबन्धिनां विसंयोजना | ये त्वाचार्या अनन्तानुबन्धिनामप्युपशमनां मन्यन्ते तन्मतेनोपशमनाविधिः पडशीतिवृत्तेरवसेयः । सम्प्रति दर्शनमोहनीयक्षपणा विधिमाह - 'दंसणमोहे वित्ति-इह दर्शनमोहनीयक्षपणायाः प्रस्थापक:-आरम्भको मनुष्यो जिनकालको - जिनकालसंभवी । जिनकालश्च ऋषभजिनकालप्रभृतिको जम्बूस्वामि केवलोत्पत्तिलाभपर्यवसानो वेदितव्यः। तथा वर्षाष्टकस्योपरि वर्तमानो वज्रर्षभनाराचसंहननश्च भवति । दर्शनमोहेऽपि च क्षपणा तथैव वक्तव्या, यथा प्रागनन्तानुब
उपशमनाकरणम्
दर्शनमोह
क्षपणा
॥२६॥