SearchBrowseAboutContactDonate
Page Preview
Page 1229
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥३४॥ DOGSESSORata कादरसम्परायाद्धाया यावत्संख्येया भागास्तावत्सत्यः, परतः स्त्यानद्धित्रिकक्षये पद्भवन्ति, ताच तावत्सत्यो यावत्क्षीणकषायस्य द्विच-181 रमसमयः, तस्मिन् द्विचरमसमये निद्राप्रचलयोर्व्यवच्छेदः, ततश्चरमसमये चतस्र एव सत्यस्ता अपि तत्र व्यवच्छिद्यन्ते। तथा वेदनी- सत्ता | यायुर्गोत्राणां द्वे द्वे प्रकृतिस्थाने, तद्यथा-द्वे एका च । तत्र वेदनीयस्य यावदेका प्रकृतिर्न क्षीणा ताचवे सत्यौ, एकस्यां तु क्षीणा-1 प्रकृतिसत्क | र्मस्थानयामेका सती । गोत्रस्य यावदेकं न क्षीणमुद्वलितं वा तावडे सत्यौ । नीचैर्गोत्रे क्षीणे उच्चगोत्रे वोद्वलिते पुनरेका सती । आयुषस्तु स्वामित्वं यावद्वद्धमायुनोंदेति तावद्धे प्रकृती सत्यौ, उदिते तु तस्मिन् प्राक्तनं क्षीणमित्येका सती ॥१०॥ __इयाणि मोहस्स पगतिट्ठाणसंतं भन्नतिएगाइ जाव पंचगमेकारस बार तेरसिगवीसा । बिय तिय चउरो छस्सत्त अट्ट वीसा य मोहस्स ॥११॥ (चू०)-१-२-३-४-५-११-१२-१३-२१-२२-२३-२४-२६-२७-२८ एयाणि मोहणिजस्स संतकंमट्ठाणाणि । सुहगहणनिमित्त विवरीयाणि वक्वाणिज्जंति । तत्थ अट्ठावीसा सवमोहसमुदतो । ततो सम्मत्ते उव्वलिए | सत्तावीसा । ततो संमामिच्छत्ते उव्वलिते छब्बीसा, अणादिमिच्छदिहिस्स वा छव्वीसा। अट्ठावीसातो अणंताणुबंधिविसंजोजिए चउवीसा । ततो मिच्छत्ते खविते तेवीसा। ततो संमामिच्छत्ते खविते बावीसा । ततो संमत्ते खविते एकवीसा । ततो अट्टकमाते खविते तेरस । ततो नपुंसगवेदे खविते बारस । ततो इत्थिवेए खविए एक्कारस । ततो छन्नोकसाते खविते पंच । ततो पुरिसवेए स्वविए चत्तारि । ततो कोहसंजलणे खविते ॥३४॥ तिन्नि। ततो माणसंजलणे खविते दोन्नि । ततो मायासंजलणाते खविते एकोलोभो । संतहाणनिरूवणा कया ।।११॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy