________________
कर्मप्रकृतिः
॥ २९ ॥
गुणवडियं जोगठाणं लब्भति । एवं जाव उक्कोसगं जोगठाणं । तातिं दुगुणवड्डिताई जोगट्ठाणातिं केवतियातिं तं णिरूवणत्थं भण्णइ - 'पल्लासंखियभागो' त्ति । सुहमस्स अद्धापलिओवमस्स जत्तिया समया तेसिं असंखेज|तिभागमेत्ताणि दुगुणवुट्ठिाणाणि । 'णाणागुणहाणिट्ठाणाणि त्ति-उक्कोसातो जोगट्ठाणातो आरम्भ जाव जहण्णगं जोगठाणं एतितं अन्यंतरे जाणि चैव दुगुणवड्ढिठाणाणि ताणि चैव दुगुणहाणिठाणाणि विभवंति । | इदाणिं एगंमि दुगुणवडिहाणंतरे जाणि जोगट्ठाणाणि सव्वद्गुणवडिहाणिट्ठाणाणि य कतराणि ? अप्पाणि वा | बहुताणि वा भण्णइ - सव्वत्थोवाणि दुगुणवड्ढिद्वाणाणि । एगंमि दुगुणवड्डिठाणंतरे जोगठाणाणि असंखेज्जगुणाणि । परंपरोपणिहा भणिता ॥ १० ॥
(मलय ० ) - तदेवं कृताऽनन्तरोपनिधा । साम्प्रतं परम्परोपनिधाया अवसरः । तत्र परम्परया उपनिधा-मार्गणं परम्परोपनिधा । तां चिकीर्षुराह - 'सेढि' त्ति । प्रथमाद्योगस्थानादारभ्य श्रेणेरसंख्येयतमे भागे यावन्त आकाशप्रदेशास्तावन्मात्राणि योगस्थानानि गत्वा गत्वा - अतिक्रम्यातिक्रम्य यद्यत्परं योगस्थानं तत्र तत्र पूर्वयोगस्थानापेक्षया स्पर्धकानि द्विगुणानि भवन्ति । एतदुक्तं भवति - प्रथमे योगस्थाने यावन्ति स्पर्धकानि भवन्ति तदपेक्षया श्रेण्यसंख्येयभागगत प्रदेशराशिप्रमाणानि योगस्थानान्यतिक्रम्यानन्तरे योगस्थाने | द्विगुणानि स्पर्धकानि भवन्ति । ततः पुनरपि ततो योगस्थानात्परतस्तावन्ति योगस्थानान्युल्लङ्घ्यापरस्मिन् योगस्थाने द्विगुणानि स्पर्धकानि प्राप्यन्ते । एवं भूयो भूयस्तावद्वाच्यं यावदन्तिमं योगस्थानम् । कियन्ति पुनर्योगस्थानानि पूर्वपूर्वयोगस्थानापेक्षया | द्विगुणद्विगुणस्पर्धकानि भवन्त्यत आह- 'पल्लासंखियभागो' ति सूक्ष्मस्याद्धापल्योपमस्यासंख्येयतमे भागे यावन्तः समयास्तावत्प्रमाणानि
बन्धन
करणे
योगप्र
रूपणा.
॥ २९ ॥