________________
प्रदेश
Vाणामपि प्रकृतीनां बन्धव्यवच्छेदसमये समयोनावलिकाद्विकबद्धं मुक्त्वा अन्यत प्रदेशसत्कर्म न विद्यते । तदपि च प्रतिसमयं गुणसंक्र-IN कमप्रकात || मेण समयोनावलिकाद्विकमात्रेण कालेन क्षयमुपगच्छति तावद्यावच्चरमसमयबद्धस्यासङ्घयेयो भागः शेषोऽवतिष्ठते, ततस्तं सर्वसंक्र॥१३३॥ | मेण संक्रमयतो जघन्यः प्रदेशसंक्रम इति । अरतिशोकावसातसमो-असातवेदनीयवदेवारतिशोको जघन्यप्रदेशसंक्रममाश्रित्य भावनी
संक्रमः यावित्यर्थः ॥ १०३॥ वेउव्विकारसगं उव्वलियं बंधिऊण अप्पद्धं । जिठिई निरयाओ उव्वाट्टित्ता अबंधित्तु ॥ १०४ ॥ थावरगयस्स चिरउव्वलणे एयस्स एव उच्चस्स । मणुयदुगस्स य तेउसु वाउसु वासुहुमबद्धाणं ॥१०५ 2
(चू०) 'विउविक्कारसगं' णिरतगतिदेवगतिवेउव्वितसत्तगं देवाणुपुश्विणिरताणुपुवी य एवं विउब्वियकारसगं । एतं एगिदियाएसु उव्वलितं पुणो पंचिंदिएण होत्तु अंतोमुहुत्तं बंधित्तु 'जेट्टट्टिइ निरतातो'-उक्कोसकालट्टितीतो अहे सत्तमाए णेरतितो जातो ततो उव्वट्टित्ता पंचिंदियतिरिएसु उववण्णो 'अबंधित्तु'त्ति-तत्थ वेउव्वेक्कारसगं अबन्धित्ताए पगिदिएम उबवण्णो । 'धावरगयस्स चिरउव्वलणे'त्ति-तत्थ थावरेसु पलितोवम|स्स असंखेजतिभागेण वेउव्वेक्कारसगं उब्वल्लेमाणस जं दुचरिमकण्डगस्स चरिमसमए अपणपगति दलित
संकामेति सो वेउब्वेक्कारसगस्स जहण्णो उ पएससंकमो भवति । एतस्स एवं उच्चस्स'-एयरसेवं जीवस्स एतेण ॥१३३॥ | विहिणा आगतस्स तेउवाउसु उववण्णस्स चिरउब्वलणेण उच्चागोयं उब्वल्लंतस्स दुचरिमखंडस्स चरिमसमए | जहण्ण पदेससंकमो भवति । मणुयदुगस्म य तेउसु वाउसु वा मुहमबद्धाणं'-मणुयगतिमणुयाणुपुब्बीणं पिY
ADDRRIDATAss