SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ भणितं बंधणं । इदाणिं पगइप्पदेसअणुभागट्टितीणं विभागो दरिसिज्जइ । तेसिं लकवणं पुवुत्तं । मृलपगतिउत्तरपगतीण विगप्पसामित्तभेदेण य जहा बंधसयगे भणिता तहा चेव इहा वि भाणियव्वा । वत्थुलक्षण मेत्तं भण्णति* मूलुत्तरपगतीणं अणुभागविसेसतो पगइभेदो । अविसेसियरसपगई उ पगइबंधो मुणेयव्वो ॥२४॥ (चू०)-मूलपगतीउत्तरपगतीण भेदो अणुभागविसेसतो भवति। अणुभागो सभावो। जहा वातहरपित्तहरसिंभहरा मोतगविसेसा दिस्संति मोतगसामण्णत्ते वि विसेसित्तेतहा कम्मसामण्णत्ते वि णाणं आवरेतित्तिणा| णावरणिज्जं एवमादिभेदो। तासिं मूलपगइउत्तरपगतीणं 'अविसेसितरसपगती उत्ति-रसो अणुभागो, | तस्स सहावो पगती, सा अविसेसिया वि सुभा असुभा तिव्वा मंदा वत्ति जम्मि बंधे सो अविसेसितरसपगती, | तुसहो विसेसणत्यो, किं विसेसेति ? भण्णइ-रसवीरियाविभागविसेसमंतरेण सामण्णमेत्तणिदिहोत्ति विसेसेति। 'पगतिबंधो मुणेयब्बो'त्ति-सो एसो पगतिबंधो बुच्चति । [पगतिबंधो भणितो । जोगा पगइपदेसबंधा भवंति । | जोगा भणिता । पगइबंधो भणितो ॥२४॥ (मलय०) सम्पति बन्धनकरणसामर्थ्यतो बध्यमानकर्मपुद्गलानां प्रकृतिस्थित्यनुभागप्रदेशविभागो मन्दमतीनां सुखावबोधाय मो-12 दकदृष्टान्तेन विभाव्यते । यथा किल कश्चिन्मोदको वातविनाशिद्रव्यनिष्पन्नः प्रकृत्या वातमुपशमयति, पित्तोपशमकद्रव्यनिष्पन्नः पित्तम् , कफापहारिद्रव्यनिष्पन्नः कफमित्येवंस्वरूपा प्रकृतिर्मोदकस्य । तथा तस्यैव स्थितिः कस्यचिद्दिनमेकम्, अपरस्य दिनद्वयम्, अन्यस्य GOOGGE
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy