________________
CAR
प्राणीउच्चाति बंधमाणस्स 'नीयबंधते'-णीयागोत्तस्स अंतिमे बन्धे वट्टमाणस्स तत्थ वि अंतिमसमए वद्दमाणस्स | कर्मप्रकृति का उच्चागोयस्स उक्कोसपदेससंकमो। 'ततो त्ति णीयागोत्तस्स बंधवोच्छेदे जाए 'लहु सिज्झतो' त्ति लहुं चेव संक्रमकरणे ॥१२४|| सिद्धिं जातु कामस्स ॥१३॥
प्रदेशपा (मलय०) 'चउ' त्ति-इह मोहोपशमं कुर्वन् उच्चर्गोत्रमेव बध्नाति, न नीचेत्रिम , नीचैर्गोत्रसत्कानि च दलिकानि गुणसंक्र
संक्रमः। | मेणोगात्रे संक्रमयति । ततश्चतुष्कृत्वो मोहोपशमग्रहणमवश्यं कर्तव्यम् । तत्र चतुरो वारान् मोहनीयमुपशमयन् उच्चैर्गोत्रं च बध्नन्
तत्र नीचैर्गोत्रं गुणसंक्रमेण संक्रमयति । चतुष्कृत्वश्च मोहोपशमः किल भवद्वयेन भवति । ततस्तृतीये भवे मिथ्यात्वं गतः सन् नीचे| गोत्रं बध्नाति, तच्च बध्नन् तत्रोच्चैगोत्रं संक्रमयति । ततः पुनरपि सम्यक्त्वमासाद्योच्चैगोत्रं बध्नन् तत्र नीचैर्गोत्रं संक्रमयति । एवं | भयो भूय उच्चैात्रं नीचैोत्रं च बध्नतो नीचैर्गोत्रबन्धव्यवच्छेदानन्तरं शीघ्रमेव सिद्धिं गन्तुकामस्य नीचेगोत्रबन्धचरमसमये उच्चैगोत्रस्य गुणसंक्रमेण बन्धेन चोपचितीकृतस्योत्कृष्टः प्रदेशसंक्रमो भवति ॥९३॥ .
(उ०) यश्चतुष्कृत्वो मोहमुपशमयस्तत्काले उच्चैर्गोत्रमेव बध्नन्नुच्चैर्गोत्रे नीचेोत्रसत्कानि दलिकानि गुणसंक्रमेण संक्रमयति । चतुष्कृत्वश्च मोहोपशमो भवद्येन भवति, "मोहोपशम एकस्मिन् भवे द्विः स्यात्" इतिवचनात् । ततस्तृतीते भवे मिथ्यात्वं गतः सन्नीचेगात्रं बध्नाति, तच्च बध्नस्त्रोचेगोत्रं संक्रमयति । ततो भूयः सम्यक्त्वमासाद्योचैर्गोत्रं बघ्नस्तत्र नीचेगात्रं संक्रमयति । एवं | | तस्य मुहुमुहुरुच्चैगोत्रं नीचेगात्रं च बध्नतो नीचर्गोत्रबन्धव्यवच्छेदानन्तरं लघु-शीघ्रमेव 'सिज्झओ त्ति-सेत्स्यतो नीचोंत्रबन्धा
| ॥१२४॥ न्त्यसमये उचगांत्रस्य गुणसंक्रमबन्धाभ्यामुपचितस्योत्कृष्टः प्रदेशसंक्रमो भवति ॥ ९३ ।।
D ain DISODAISCE