SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥३२॥ संक्रमकरणे प्रकृतिसं नानि क्रमः मोहनीयस्य सत्स्थानादियन्त्रम् ॥ सत्स्था संक्रमप्रकृतयः गुणस्थानकादिविवक्षया प्रकृतयः स्थानानि कालमानम् स्वामित्वम् २८ । सर्वप्रकृतिसमुदायः मिथ्यात्वव्यतिरिक्ताः पल्योपमासंख्येयभार्ग यावत् मिथ्यादृष्टिः सम्यक्त्वव्यतिरिक्ताः आवलिकाव|पशमसम्य- उपशमसम्यग्दृष्टिः क्त्वकालं यावत् २८ २७ साधिकषट्षष्टिसागरो वेदकसम्यग्दृष्टिः पम यावत् २७ सम्यक्त्वव्यतिरिक्ताः २६ मिथ्यात्वसम्यक्त्वव्यतिरिक्ताः पल्योपमासंख्येयभागं यावत् मिथ्यादृष्टिः सर्वप्रकृतिसमुदायः | मिश्रसम्यक्त्वव्यतिरिक्ताः, आवलिकामानं यावत् - औपशमिकसम्यग्दृष्टिः | सम्यक्त्वमिश्रब्यति दर्शनमोहव्यतिरिक्ताः अद्भपुद्गलपरावते यावदभव्य- उद्वलिताम अर्द्धपुद्गलपरावर्त यावदभव्य- उद्वलितमिश्रसम्यक्त्वमोहरिक्ताः माश्रित्यानन्तकालं यावत् नीयो मिथ्यारष्टिरभव्याश्च अनन्तानुबन्धिव्य अनन्तानुबन्धिसम्यक्त्व- साधिकषट्षष्टिसागरो- विसंयोजितानन्तानुबन्धितिरिक्ताः व्यतिरिक्ताः पर्म यावत् सम्यग्दृष्टिः २८ ॥३२॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy