________________
कर्मप्रकृतिः
॥३२॥
संक्रमकरणे प्रकृतिसं
नानि
क्रमः
मोहनीयस्य सत्स्थानादियन्त्रम् ॥ सत्स्था
संक्रमप्रकृतयः
गुणस्थानकादिविवक्षया प्रकृतयः स्थानानि
कालमानम्
स्वामित्वम् २८ । सर्वप्रकृतिसमुदायः मिथ्यात्वव्यतिरिक्ताः पल्योपमासंख्येयभार्ग यावत् मिथ्यादृष्टिः
सम्यक्त्वव्यतिरिक्ताः आवलिकाव|पशमसम्य- उपशमसम्यग्दृष्टिः
क्त्वकालं यावत् २८ २७
साधिकषट्षष्टिसागरो वेदकसम्यग्दृष्टिः
पम यावत् २७ सम्यक्त्वव्यतिरिक्ताः २६ मिथ्यात्वसम्यक्त्वव्यतिरिक्ताः पल्योपमासंख्येयभागं यावत् मिथ्यादृष्टिः
सर्वप्रकृतिसमुदायः | मिश्रसम्यक्त्वव्यतिरिक्ताः, आवलिकामानं यावत् - औपशमिकसम्यग्दृष्टिः | सम्यक्त्वमिश्रब्यति
दर्शनमोहव्यतिरिक्ताः अद्भपुद्गलपरावते यावदभव्य- उद्वलिताम
अर्द्धपुद्गलपरावर्त यावदभव्य- उद्वलितमिश्रसम्यक्त्वमोहरिक्ताः
माश्रित्यानन्तकालं यावत् नीयो मिथ्यारष्टिरभव्याश्च अनन्तानुबन्धिव्य
अनन्तानुबन्धिसम्यक्त्व- साधिकषट्षष्टिसागरो- विसंयोजितानन्तानुबन्धितिरिक्ताः
व्यतिरिक्ताः पर्म यावत्
सम्यग्दृष्टिः
२८
॥३२॥