________________
कर्मप्रकृतिः ॥१०३॥
भणितो उचलणसंकमो इदाणीं, विज्झायसंकमो भण्णति । विज्झायसंकमो णाम अह । पवत्ते संकमे निरुद्वे परपगति अञ्चतथोवदलिय संकप्रो ।
जासि ण बंधो गुणभवपच्चयओ ताास होइ विज्झाओ। अंगुलअसंखभागेणवहारो तेण सेसस्स || ६८ ॥ ( च० ) - जेसिं कम्माणं बन्धो णत्थि गुणपच्चयओ भवपचयओ वा तेसिं कम्माणं विज्झायसंकमो हवति । कतरातो गुणपचतातो ? भण्णति-मिच्छद्दिट्टिसासातणअविरतसम्म दिट्ठिदेस विरतपम त्तसंजयंत तो पगतीतो | सोलसपणवीसदसचउछक्केत्ति एतासिं अवंतरादिसु गुणपच्चयतो बन्धो णत्थि तेण तेसु उप्परिल्लेसु विज्झायसंकमो भवति । भवपञ्चएण णेरइएस वेउब्वेका रसगं एगिंदियादिचतुष्कं धांवरसुहुम अपंजत्तगासाहारणं आतीवणामाणं एयासिं बीसाते पगतीणं भवपचतो रतीएसु बन्धो नत्थि । णिरतगतिदेवगति विउव्वितसत्तग बेंनिंदियते निंदियचउरिंदियजातिनिरत णुपुव्विदेवाणुपुव्विसुहुमअपज्जत्तगसाहारणाण य भवपच्चयतो सव्वदेवाणं बन्धो णत्थि । एगिंदियआतवधावरणामाणं सगंतकुमारादीणं बन्धो णत्थि । एवं जस्स जस्स जं जं भवपच्चयतो बंध ण आदिसति तं तं तत्थ भाणियध्वं । तस्स दलियस्स पमाणणिरूवणत्थं भण्णति-'अंगुल असंख भागेणवहारो तेण सेसस्स' जं पदमसमए परपगतिं विज्झातसंकमेण दलितं संकमति तेण दलितप्पमाणेणं तं दलितं अवहीरमाणं असंखेज्जाति उसप्पिणिहिं (ओसप्पिणीहिं) हीरति कालओ, खेत्तओ अंगुलसेढीते असंखेज्जतिभागेण अवहीरति ||३८||
I
संक्रमकरणे प्रदेशसंक्रमः ।
॥१०३॥