SearchBrowseAboutContactDonate
Page Preview
Page 1107
Loading...
Download File
Download File
Page Text
________________ ट | मध्ये या सर्वाबहुप्रदेशा किट्टिः सा स्तोकप्रदेशा । तदपेक्षया द्वितीयसमयकृतानां किट्टीनां मध्ये या सर्वाल्पप्रदेशा साऽसंख्येयगुणप्रकर्मप्रकृतिः २५ देशा, एवं तावद्वाच्यं यावच्चरमसमयः । अनुभागापेक्षया च प्रथमसमयकृतानां किट्टीनां मध्ये या सर्वमन्दानुभागा किट्टिः सा सर्वप्र- || उपशमना॥६ करणम् ॥ भूतानुभागा, ततो द्वितीयसमयकृतानां किट्टीनां मध्ये या सर्वोत्कृष्टानुभागा साऽनन्तगुणहीना, ततोऽपि तृतीयसमयकृतकिट्टिषु या सर्वोत्कृष्टानुभागा साऽनन्तगुणहीना, एवं तावद्वाच्यं यावच्चरमसमयः । मोहे-मोहनीयकमति संज्वलनानां चातुर्मासिकात स्थितिब|न्धादारभ्यान्योऽन्यः स्थितिबन्धःसंख्येयेन भागेनोन ऊनतरस्तावद्वक्तव्यो यावत्किट्टिकरणाद्धायाः प्रथमसमये दिवसपृथक्त्वप्रमाणो भवति, स च प्रायस्तथैव यथास्थानं भावितः ॥५१॥ चारित्रमो होपशमना भिन्नमुहुत्तो संखेज्जेसु य घाईण दिणपुहुत्तं तु । वाससहस्सपुहुत्तं अन्तो दिवसस्स अंते सिं ॥५२॥ वाससहस्सपुहुत्ता बिवरिसअन्तो अघाइकम्माणं । लोभस्स अणुवसंतं किट्टीओ जं च पुव्वुत्तं ॥५३॥ (चू०)-'भिन्नमुहुत्तं संखेज्जेसु य घादीण दिणपुहुत्तं तु'त्ति-किट्टीकरणद्धाते संखेज्जेसु भागेसु गतेसु लोभसंजलणाते अन्तोमुहुत्तितो हितिबन्धोत्ति, तिण्हं घातिकम्माणं दिवसपुहुत्तं हितिबन्धो । जाव किट्टीकरणद्धाते दुचरिमो ट्ठितिबन्धो ताव 'वाससहस्सपुहुत्त'न्ति-अणेगाणि वाससहस्साणि णामगोयावेयणिजाणं ट्ठितिवन्धो। पुहुत्तसद्दो बहुवाची। 'अन्तो दिवसस्स अन्ते सिंति-किट्टीकरणद्धाए चरिमो हितीवन्धो लोभसंजलणाए अन्तोमुहुत्तित्तो, 'दिवसस्स'त्ति-तिण्हं घातिकमाणं अहोरत्तस्स ट्ठितिबंधो। 'वाससहस्सपुहुत्ता बिवरिसअंतो अघा. ||६४॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy