________________
तिकमाणं'ति-वाससहस्सपुहुत्तातो परिहायमाणा परिहायमाणा किट्टीकरणद्धाते अंते दोण्हं वासाणं अंतो भवति || 21 द्वितिबंधो 'अघातिकम्माणं'ति-नामगोयवेयणिज्जाणं। तिस्से किट्टीकरणद्वाते तिसु आवलियासु समयणासु सेसासु
दुवे लोभा संजलणाते ण संकमंति सत्थाणे चेव उवसामिजंति । किट्टीकरणद्धाते आवलिगपडिआवलिगसेसाते | आगालो वोच्छिन्नो । पडिआवलियातो उदीरणा एति। पडियावलियाए एगभि समए सेसे लोभसंजलणाए | जहन्निया हितिउदीरणा । 'लोभस्स अणुवसंत किट्टीतो जं च पुवुत्तं ति-लोभसंजलणाए एयंमि समते अणुवसंतं जं किदिकयं तं सव्वं दव्वं, 'जं च पुव्वुत्तंति-समऊणादुगावलियबद्धं दलियं, पढमट्टितीते आवलियं दवं च, एयव्वतिरित्तं लोभसंजलणाते परसग्गं सव्वं उवसंतं, दुविहो लोभो सवो चेव तंमि उवसंतो, एसो चेव चरिमसमयबायररागो ॥५२-५३।। । ___ (मलय०) 'भिन्नमुहुत्तो' त्ति-अत्रेति षष्ठीसप्तम्योरथं प्रत्यभेदात् अस्या इति द्रष्टव्यम् । ततश्चास्याः किट्टिकरणाद्धायाः संख्येयेषु | भागेषु गतेषु सत्सु संज्वलनलोभस्य स्थितिबन्धो 'भिन्नमुहूतों-अन्तर्मुहर्तप्रमाणो भवति । त्रयाणां च घातिकर्मणां 'दिनपृथक्त्वं'-दिनपृथ| क्त्वमानः, नामगोत्रवेदनीयानां च 'वर्षसहस्रपृथक्त्वं' प्रभृतवर्षसहस्रप्रमाणः । पृथक्त्वशब्दोऽत्र बहुत्ववाची। तथा किट्टिकरणाद्धाया 'अन्ते'-चरमसमये संज्वलनलोभस्य स्थितिबन्धोऽन्तर्मुहूर्तप्रमाणः, केवलमिदमन्तर्मुहूर्त स्तोकतरमवसेयम् । तथा 'सिति-तेषां घातिकर्मणां 'अन्तदिवसस्य'-अहोरात्रस्य स्थितिबन्धः । अघातिनां पुनर्नामगोत्रवेदनीयानां 'वर्षसहस्रपृथक्त्वात्'-वर्षसहस्रपृथक्त्वप्रमाणात स्थितिबन्धात् अन्यो हीनो हीनतरः स्थितिबन्धो भवन् तस्मिन् किट्टिकरणाद्धाचरमसमये 'द्विवर्षस्य'-द्वयोवर्षयोरन्तमध्ये भवति । तथा