SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ १ ३ ६ ७ ८ वर्गणानां नामानि काणुकादिः मारिक अग्राह्या अग्राह्या आहारकच० अग्राह्या तैजसव० अग्राह्या उत्तरवर्गणागतपरमाणूनां संख्या अभव्यादनंतगुणाः एकादानन्तात् " " 33 39 33 39 " पुद्गलवर्गमानां मंत्रम् एकैकस्मिन्नुत्तरवर्गणायां प्रदेशाः " अभव्यादनन्तगुणाः श्रीदारिकाकाद्यनतपर्वताधिका औदारिकादनन्तगुणाः वैक्रियादेकाद्यनन्तपर्यन्ताधिका कियादनन्तगुणाः माहारकादेकाद्यनन्तपर्यन्ताधिकाः आहारकादनन्तगुणाः वैजसादेकाद्यनन्तपर्यन्ताधिकाः उत्तरवर्गणाया एकस्या अवगाहना अंगुला संख्येयभागप्रमाणा 99 ततोंगुलासंख्येय भागहीना 39 " " " 33 " स्वजघन्यवर्गेणागतप्रदेशापेक्षया स्वोत्कृष्टवगणागत प्रदेशाः अभव्यानन्तगुणाः | स्वजघन्यानन्तभागो अधिकः अभव्यानन्त गुणाः अनन्तभागाधिकाः अभव्यानन्तगुणाः अनन्तभागाधिकाः अभव्यानन्तगुणाः अनन्तभागाधिकाः अभव्यानन्तगुणाः
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy