SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ भाषाव तेजसादनन्तगुणाः अनन्तभागाधिकाः कर्मप्रकृतिः ॥५२॥ अग्राह्या। भाषाया एकाधनन्तपर्यन्ताधिकाः अभव्यानन्तगुणाः बन्धनकरणे वर्गणाम रूपणा. మలను उच्छ्वासव० भाषाया अनन्तगुणाः अनन्तभागाधिकाः अग्राखा उच्छ्वासादेकाद्यनन्तपर्यन्ताधिकाः . अभव्यानन्तगुणाः मनोव० उच्छ्वासादनन्तगुणाः अनन्तभागाधिकाः अग्राह्या मनस एकाधनन्तपर्यन्ताधिकाः अभव्यानन्तगुणाः कार्मणव० मनसोऽनन्तगुणाः अनन्तभागाधिकाः ध्रुवाचित्तद्रव्यव० सर्वजीवादनंतगु० कार्मणादेकाधिकासर्वजीवानन्तगुणाधिकाश्च अंगुलाऽसंख्येयभागप्रमाणा | सर्वजीवानन्तगुणाः अधुवाचित्तद्रव्यव० - ध्रुवाचित्तादेकाधिका शेषं पूर्ववत् प्रथम वशून्यव० पूर्वादेकाधिका शेषं पूर्ववत् प्रत्येकशरी रिव० , अनन्ताधिकाश्च असोयगुणाः ॥५२॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy