SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ( ० ) - ( पिंडपगतीसु बज्झतिगाण' त्ति । पिण्डपगडीतो-नामपगडीतो, तासिं 'बज्झतिगाण'त्ति-गतिजातिम रीरसंघायबंधणसंठाणअंगोवंगसंघयणवण्णगंधर सफास आणुपुव्वि अगुरुलहूगं उवघातं (पराघायं) उस्सासं निम्मागतित्थरगरणामाण विहायगतितसथावरवादरसुहुमपज्जत्तापज्जत्तगपत्ते यसाहारणाधिराधिरसुभासुभसुभगदुभगसुस्सरदुस्सराआदेज्ज अणादिज्जजस कित्तिअजस कित्ती आयवुज्जोयाणं एक्कतरं एतेसिं बज्झमाणगाणं भागो भवति । एत्थ विसेसो भण्णइ 'वण्णगंधरसफासाणं सव्वासिं'ति-जं वण्णणामाए भागलद्धं तं पंचहा कीरह पंचण्डं वण्णाणं । एवं गंधरसफासाण जस्स जत्तिता भेदा तस्स तत्तिया भागा कीरंति । 'संघाते तणुम्मिय तिगे चउक्के वत्ति-संघातणामाणं सरीरनामाणं च जं भागलद्धं दलितं तं तिहा कीरति चउद्धा वा कीरति । कहे ? भ पण - तिणि बंधतस्स तिष्णि भागा, चत्तारि बंधंतस्स चत्तारि भागा, उरालियतेजाकम्मतिगस्स वेउब्वियतेजाकम्मतिगस्स वा, जति चत्तारि बंधंति तो विउब्वियआहारगतेजा कम्मतिगस्स भवति ॥ २७ ॥ (मलय ० ) – 'पिंड 'त्ति । पिण्डप्रकृतयो नामप्रकृतयः । यदाह चूर्णिकृत् -"पिंडपगईओ नामपगईओ' त्ति । तासु मध्ये बध्यमानानामन्यतमगतिजातिशरीरबन्धनसंघातनसंहननसंस्थानाङ्गोपाङ्गानुपूर्वीणां वर्णगन्धरसस्पर्शागुरुलघूपघातपराघातोच्छ्वासनिर्माणतीर्थकराणामातपोद्योत प्रशस्ता प्रशस्त विहायोगतित्रस स्थावरवादरसूक्ष्मपर्याप्तापर्याप्तिप्रत्येक साधारण स्थिरास्थिरशुभाशुभसुखरदुःखरसुभगादुर्भगादेया| नादेय यशः कीर्त्ययशः कीर्त्यन्यतराणां च मूलभागो विभज्य समर्पणीयः । अत्रैव विशेषमाह - 'वण्ण' इत्यादि । वर्णगन्धरसस्पर्शानां प्रत्येकं यद्भागलब्धं दलिकमायाति तत्सर्वेभ्यस्तेषामवान्तरभेदेभ्यो विभज्य विभज्य दीयते । तथाहि वर्णनाम्नो यद्भागलब्धं दलिकं
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy