________________
KAPDEOSHDAISAL
| दिद्वितिगस्स अत्थि। कहं ? भण्णइ-तंमि काले मिच्छत्तसंमामिच्छत्ताणं संमत्त संकमो, तिण्ह वि उबट्टणा आत्थ |
चेव । इयाणि पडिवातो सो दुविहो-भवक्वएण उवसमक्खएण य। जो भवखएण पडिवडइ तस्स सब्वाणि करणाणि एगसमतेण उग्घाडियाणि भवंति । पढमसमते जाणि उदीरिज्जंति कम्माणि ताणि उदयावलिगं पवे| सियाणि, जाणि ण उदीरिजंति ताणि उक्कड्डिऊण उदयावलियबाहिरतो उवरिं गोपुच्छागितीते सेढीते रतेति । | जो उवसमद्धाक्खएणं परिपडति तस्स विभासा 'पच्छाणुपुञ्चिगाए परिवडति पमत्तविरउ'त्ति-जेणेव विहिणा आरूढो तेणेव विहिणा पच्छाणुपुवीए परिवडति जाव पमत्तसंजतो ॥५॥
(मलय०)-'उबसंत'त्ति-उपशान्ता मोहनीयप्रकृतयो 'अकरणाः'-करणरहिता भवन्ति, संक्रमणोद्वर्तनापवर्तनोदीरणानिधत्तिनिकाचनाकरणानामयोग्या भवन्तीत्यर्थः । 'दृष्टित्रिके'-दर्शनमोहनीयत्रिके पुनरुपशान्तेऽपि संक्रमणापवर्तने भवतः । तत्र संक्रमो मिथ्यात्वस| म्यग्मिथ्यात्वयोः सम्यक्त्वे, अपवर्तना पुनस्त्रयाणामपि । एवं क्रोधेन श्रेणिं प्रतिपन्नस्य द्रष्टव्यम् । यदा तु मानेन श्रेणिं प्रतिपद्यते तदा मानं वेदयन्नेव प्रथमतो नपुंसकवेदोक्तक्रमेण क्रोधत्रिकमुपशमयति, ततः क्रोधोक्तप्रकारेण मानत्रिकम् , शेषं तथैव । यदा तु मायया श्रेणिं प्रतिपद्यते तदा मायां वेदयन्नेव प्रथमतो नपुंसकवेदोक्तप्रकारेण क्रोधत्रिकं, ततो मानत्रिकं, ततः क्रोधोक्तप्रकारेण मायात्रिक, | शेषं तथैव । यदा तु लोभेन श्रेणिं प्रतिपद्यते तदा लोभं वेदयन्नेव प्रथमतः क्रोत्रिकं नपुंसकवेदोक्तक्रमेणोपशमयति, ततो मानत्रिकं, १ ततो मायात्रिकं, तत उक्तप्रकारेण लोभत्रिकमिति । सम्प्रति प्रतिपात उच्यते-सोऽपि द्विधा, भवक्षयेण अद्धाक्षयेण च । तत्र भवक्षयो | | म्रियमाणस्य, अद्धाक्षय उपशान्ताद्धाया व्यवच्छेदः। तत्र यो भवक्षयेण प्रतिपतति तस्य प्रथमसमये एव सर्वाण्यपि करणानि प्रवर्तन्ते।
MahaEOMOENDRSIC