________________
पणा.
उक्कसियाए ठितीए ताणि य अण्णाणि य । बिसमयूणाए उक्कसियाए ठितीए ताणि य अण्णाणि य । एव कर्मप्रकृतिः जाव असायस्स जहणिया ठिती । 'हेट टुजोवसमंति-ततो जहण्णातो असायबंधातो जा समयूणा ठिती तीसे अनुभाग
जाणि अणुभागबंधज्झवसाणट्ठाणाणि ताणि उवरिल्लाणं ठितीणं अणुभागबंधज्झवसाणहाणेहिंतो तदेगदेसो यः बन्धप्ररू॥१२७॥
अण्णाणि य । ततो समयूणाए हेहिल्लाए ठितीए अणुभागबंधज्झवसाणहाणेहिंतो तदेक्कदेसो य अण्णाणि य । | ततो वितियस्स समयूणाए हिडिल्लाए ठिइए अणुभागबन्धझवसाणहाणेहिंतो तदेकदेसो य अण्णाणि य । एवं उच्चारेयव्वं जाव पलिओवमस्स असंखेजइभागमेत्ताणि ठाणाणि ताव तदेकदेसो य अण्णाणि य । ततो जहण्ण-१५ गातो असायबंधाओ जा समयूगा द्विती तीए अणुकड्डी जहिं असायजहण्णगस्स ठितीए अणुकड्डी वोच्छिण्णा ततो अणंतरे हिडिल्लाए ठितीए ठाति । एवं णिरंतरं उसारियव्वं जाव सायस्स जहणिया ठिती एति ताव तदेकदेसो य अण्णाणि य । 'एवंपरित्तमाणीण उ सुभाणं ति-एवं चेव परियत्तमाणगाणं सुभपगतीणं णेयव्वं । तातो इमाओ, तंजहा-देवदुगं मणुयदुगं पंचिंदियजाइ समचउरंसवजरिसभपसत्थविहायगतिथिरसुभसुभगसुस्सरआदेजा जसकित्ती उच्चागोयाणं अप्पप्पणो नाम घेतृणमणुकड्डी णेयव्वा ॥ ५९-६०॥
(मलय०)-'परघा' ति-पराघातोद्योतोच्छ्वासातपानां शुभवर्णायेकादशकागुरुलघुनिर्माणरूपाणां ध्रुवनाम्नां-'तणुउवंगाणं ति, || इह तनुग्रहणेन शरीरसंघातबन्धनानि गृह्यन्ते । ततश्च शरीरपञ्चकसंघातपश्चकबन्धनपञ्चदशकाङ्गोपाङ्गत्रयाणां च सर्वसंख्यया पञ्चचत्वा- ॥१२७॥ * रिंशत्प्रकृतीनामनुकृष्टिः प्रतिलोममभिधातव्या । तद्यथा-एतासां प्रकृतीनामुत्कृष्टस्थितिबन्धारम्भे यान्यनुभागवन्धाध्यवसायस्थानानि
DDROIDDDDISORD