SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ यस्थितिवन्धारम्भभाविनामनुकृष्टिनिष्ठां याति । एवममुना प्रकारेण आ उत्कर्षादुत्कृष्टस्थिति यावदवगन्तव्यम् । उपघातेऽप्येवमेवानुकटिरनुवृत्तिर्ज्ञातव्या इति ॥ ५७-५८ ॥ परघाउज्जोउस्सासायवधुवनामतणुउवंगाणं । पडिलोमं सायस्स उ उक्कोसे जाणि समऊणे ॥५९॥ ताणि य अन्नाणेवं ठिइबंधो जा जहन्नगमसाए । हेटुज्जोयसमेवं परित्तमाणीण उ सुभाणं ॥६०॥ (चू०)—परघाय उज्जोवुस्सासं आयवसुहवण्णेक्कारसगं अगुरुलहुगं णिम्माणं पंचसरीर पंचसंघाय पण्ण| रसबंधणणाम तिण्णि अंगोवंगणामाणि अणुकडि पडिलोमा । एतासिं पगतीणं उक्कोसियं ठितिं बन्धमाणस्स जाणि अणुभागबंधज्झवसाणहाणाणि ततो समयूणाए द्वितीए तदेगदेसो य अण्णाणि य। बिसमयूणाए उक्कोसियाए तदेकदेसो य अण्णाणि य। एवं तिसमयूणाए। एवं जाव पलिओवमस्स असंखेजइभागमेत्ताए ठितीए जाए उक्कसियाए द्वितीए अणुकड्डी वोच्छिण्णा। तओ अणंतरे हिडिल्ले समय समजणाए उक्कसियाए द्वितीए अणुकड्डी वोच्छिजई । जाए बिईए ठितीए समऊणाए उक्कसियाए द्वितीए अणुकड्डी वोच्छिन्ना ततो अणंतरे हेढिल्ले समए तिसमऊणाए उक्कसियाए हिईए अणुकड्डी वोच्छिजइ । एवं जाव अप्पप्पणो जहणिया ठितित्ति अप्पप्पणो णाम घेत्तूणं अणुकड्डी नेयव्वा । 'सायस्स य उक्कस्से जाणि य समयूणे ताणि य अण्णाणेवं द्वितिबंधो जा जहण्णगमसाए'-सायस्स ओक्कसियं ठितिं बन्धमाणस्स जाणि अणुभागवन्धज्झवसाणट्ठाणाणि समयूणाए
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy