________________
दत
संजलणे लोभे संकमति अन्तोमुहत्तं । जहा कोहस्स खवणविही संकमपडिग्गहया तहा सेसाणं पि संजलणाणं कर्मप्रकृतिःवत्तव्वं । एवं मोहणीयस्स संकमो मिसंमच्छत्ता] ॥११॥
१७ संक्रमकरणे ॥२२॥
___ (मलय०)-कृता मोहनीये संक्रमासंक्रमस्थानप्ररूपणा । सम्प्रति पतद्हापतगृहस्थानप्ररूपणार्थमाह-षोडश द्वादशाष्टौ विंशतिस्त्रयोवि- प्रकृतिसंशत्यादयश्च पद्, तद्यथा-त्रयोविंशतिश्चतुर्विंशतिः पञ्चविंशतिः पर्विंशतिः सप्तविंशतिरष्टाविंशतिश्च, एतानि स्थानानि वर्जयित्वा Vाक्रमः। शेषाण्येकद्वित्रिचतुःपञ्चषट्सप्तनवदशैकादशत्रयोदशचतुर्दशपञ्चदशसप्तदशाष्टादशैकोनविंशत्येकविंशतिद्वाविंशतिलक्षणानि अष्टादश पतद्गृहस्थानानि भवन्ति । तत्र कस्मिन् पतगृहे काः प्रकृतयः संक्रामन्तीत्येतद्भाव्यते-तत्र मिथ्यादृष्टरष्टाविंशतिसत्कमणो मिथ्यात्वं सम्यक्त्वसम्यग्मिथ्यात्वयोः पतगृह इति तस्मिन्नपसारिते शेषा सप्तविंशतिमिथ्यात्वषोडशकषायान्यतरवेदभयजुगुप्साहास्यरतियुगलारतिशोकयुगलान्यतरयुगललक्षणायां द्वाविंशतौ संक्रामति । तस्यैव सम्यक्त्व उदलिते सप्तविंशतिसत्कर्मणो मिथ्यादृष्टेमिथ्यात्वं सम्यग्मिथ्यात्वस्य पतगृह इति तस्मिन्नपसारित शेषा पर्विंशतिः प्रागुक्तायां द्वाविंशतौ संक्रामति । तस्यैव मिथ्यादृष्टेः सम्यग्मिथ्यात्व उद्वलिते पर्विंशतिसत्कर्मणो मिथ्यात्वे न किमपि संक्रामतीति न तत्कस्यचित्पतगृह इति तस्मिन् प्रागुक्ताया द्वाविंशतेरपनीते शेषे एकविंशतिप्रकृतिसमुदायात्मके पतगृहे पञ्चविंशतिः संक्रामति । अथवाऽनादिमिथ्यादृष्टेः षड्विंशतितत्कमणो मिथ्यात्वं न क्वापि संक्रामति, नापि तत्रान्या प्रकृतिरित्याधाराधेयभावपरिभ्रष्टं मिथ्यात्वमपनीयते, ततः शेषाः पञ्चविंशतिः प्रागुक्तायामेकविंशतौ संक्रामति । तथा
॥२२॥ चतुर्विंशतिसत्कर्मा मिथ्यात्वं गतः सन् यद्यपि मिथ्यात्वप्रत्ययतो भूयोऽप्यनन्तानुबन्धिनो बध्नाति, तथापि बन्धावलिकागतं सकल| करणायोग्यमिति कृत्वा सतोऽपि तान् न संक्रमयति । मिथ्यात्वं च सम्यक्त्वसम्यग्मिथ्यात्वयोः पतद्गृहस्ततोऽनन्तानुबन्धिचतुष्टय
DDNESDMRSSORIES