SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ मणिगाओ एतासिं च सुभाणं परियत्तमाणिगाणं तिविहं अणुभागं बंधंति । के ते तिविहा रसा ? भण्णइ-'चउ-से तिगबितिट्ठाणगतं-चउहाणिगं वा तिहाणिगं वा बिहाणिगं वा रसं बंधति । जत्तिया असुभपगईओ परियत्तमाणिगाओ बज्झंति तासिं अणुभागं विवरीयं बंधति । 'विवरीयं तिगं च असुभाणं ति-विवरीयं असुभाणं बिट्टाणिगं वा तिहाणिगं वा चउहाणिगं वा रसं बन्धति ॥१०॥ ___(मलय०)-तदेवं स्थितिसमुदाहारोऽपि निरवशेष उक्तः, प्रकृतिसमुदाहारश्च । सम्प्रति जीवसमुदाहारमभिधित्सुराह–'बंधता'त्तिइह ध्रुवबन्धिनीव्यतिरिक्ताः सर्वाअपि प्रकृतयः परावर्त्तमानाः विवक्षिताः। तत्र ज्ञानावरणीयपञ्चकदर्शनावरणीयनवकमिथ्यात्वषोडशकषायभयजुगुप्सातैजसकार्मणवर्णगन्धरसस्पर्शागुरुलधूपघातनिर्माणान्तरायपञ्चकलक्षणाः सप्तचत्वारिंशत्संख्या ध्रुवप्रकृतीबध्नन्तः परावर्तमानशुभप्रकृतीनां सातवेदनीयदेवगतिमनुजगतिपश्चेन्द्रियजातिवैक्रियाहारकौदारिकशरीरसमचतुरस्रसंस्थानवज्रर्षभनाराचसंहननाङ्गोपाङ्गत्रयमनुजानुपूर्वीदेवानुपूर्वीपराघातोछ्वासातपोद्योतप्रशस्तविहायोगतित्रसादिदशकतीर्थकरनामनरकायुर्वर्जशेषायुष्कत्रयोच्चैगोंत्रलक्षणानां चतुस्त्रिंशत्संख्यानां 'त्रिविधं'-त्रिप्रकारम् , तद्यथा-चतुःस्थानगतं, त्रिस्थानगतं, द्विस्थानगतं चरममनुभागं बध्नन्ति । इह शुभप्रकतीनां रसः क्षीरादिरसोपमः । अशुभप्रकृतीनां तु घोषातकीनिम्बादिरसोपमः । उक्तं च-"घोसाडइनिवुवमो असुभाण सुभाण खीरखं | हुवमो" इति । क्षीरादिरसश्च स्वाभाविक एकस्थानिक उच्यते । योस्तु कर्पयोरावर्तने कृते सति योऽवशिष्यते एकः कर्षः स द्विस्था| निकः। त्रयाणां कर्षाणामावर्तने कृते सति य उद्धरित एकः कर्षः स त्रिस्थानगतः । चतुर्णा तु कर्षाणामावर्तने कृते सति योऽवशिष्टः | एकः कर्षः स चतुःस्थानगतः। एकस्थानगतोऽपि रसो जललवबिन्दुचुलुकप्रसृत्यञ्जलिकरककुम्भद्रोणादिषु प्रक्षेपात् मन्दमन्दतराद्य
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy