________________
कर्म प्रकृतिः
॥ १९०॥
Sar
भ्योऽपि दर्शनमोहनीय स्थितिबन्धाध्यवसाय स्थानान्यसंख्येयगुणानि । उक्तः प्रकृतिसमुदाहारः । अथ स्थितिसमुदाहारे या प्राक् ती | त्रमन्दता नोक्ता सा कथ्यते - 'अनंतगुणणाएं' इत्यादि । प्रथमायां स्थितौ जघन्यं स्थितिबन्धाध्यवसायस्थानं, ततस्तस्यामेवोत्कृष्टं, ततो द्वितीय स्थितौ जघन्यं । एवमाद्याचरमादुत्कृष्टस्थितौ चरमस्थितिबन्धाध्यवसायस्थानं यावत्क्रमेणानन्तगुणतया वक्तव्यम् । तथाहि-ज्ञानावरणीयस्य जघन्य स्थितौ जघन्यम् स्थितिबन्धाध्यवसास्थानं सर्वमन्दानुभावम् । ततस्तस्यामेव जघन्य स्थितावुत्कृष्टमध्यवसायस्थानमनन्तगुणम् । ततो द्वितीयस्थितौ जघन्यमध्यवसायस्थानमनन्तगुणम् । ततस्तस्यामेव द्वितीयस्थितावुत्कृष्टमनन्तगुणम् । एवं प्रतिस्थिति जघन्यमुत्कृष्टं चानन्तगुणं तावद्वाच्यं यावदुत्कृष्टायां स्थितौ चरमं स्थितिबन्धाध्यवसायस्थानमनन्तगुणम् । तदेवं स्थितिप्रकृतिसमुदाहारौ निरवशेषावुक्तौ ।। ८९ ।।
इयाणि जीवसमुदाहारो
बंधंता धुवपगडी परित्तमाणगसुहाण तिविहरसं । चउतिगबिट्ठाणगयं विवरीयतिगं च असुभाणं ॥ ९० ॥
(चू० ) – एवं णाणावरणदंसणावरणमिच्छत्तं सोलस कसाय भयं दुगंछा तेजोकम्मइगा वण्णगंधरसफासअगुरुलहुय उवघाय णिम्मेण पंचन्हं अंतराइयाणं एयासिं सत्तचत्तालीसाए धुवपगतीणं बंधता । 'परित्तमाणिग सुभाण तिविहरस'त्ति - सातवि (वेय णिज्ज) देवगतिमणुयगतिपंचिदियजातिउरालियवे उब्वियआहारसरीरसमचउरंसवज्जरिसभति [णि] अंगोवंगमणुय देवाणुपुच्वी उपरराघातउस्सास आत पउज्जोवपसत्थविहायोगतितसादिदसगं तित्थगरं तिणिआउगाणि उच्चागोयंति एयाओ सुभपरियत्तमाणिगातो । सेसातो असुभपरियत्तमा
स्थिति
बन्धप्ररू
पणा.
॥ १९०॥