SearchBrowseAboutContactDonate
Page Preview
Page 1111
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥६६॥ (मलय)-'सेसद्धं'ति-'शेषाद', शेषकालं तृतीये विभागे इत्यर्थः । सूक्ष्मरागः' सूक्ष्मसंपरायो भवति । ताश्च प्राकृताः किट्टीद्वितीयस्थितेः सकाशात् कियतीः समाकृष्य प्रथमस्थितिं 'तावती'-मूक्ष्मसंपरायाद्धातुल्यां करोति । किट्टिकरणाद्धायाश्चान्तिममावलिकामात्रं उपशमनास्तिबुकसंक्रमेण संक्रमयति । तथा प्रथमान्तिमसमयकृताः किट्टीवर्जयित्वा शेषाः किट्टयः सूक्ष्मसंपरायाद्धायाः प्रथमसमये उदयमा करणम् गच्छन्ति । 'वज्जिय'इत्यादि-चरमसमयकृतानां किट्टीनां अधस्तादसंख्येयं भागं प्रथमसमयकृतानां चोपरितनमसंख्येयतमं भागं वर्ज-13 |यित्वा शेषाः किट्टीरुदीरयति ।। ५४ ॥ (उ०)-शेषाद्धां शेषकालं, तृतीये विभाग इत्यर्थः, तनुराग इति सूक्ष्मसम्परायो भवति । ताश्च प्राक्कृताः किट्टीर्द्वितीयस्थितेः चारित्रमो होपशमना सकाशात् कियती: समाकृष्य प्रथमस्थिति तावती-सूक्ष्मसम्परायादातुल्यां करोति, किट्टिकरणाद्धायाश्चावशिष्टचरमावलिकामात्रस्थिति स्तिबुकसंक्रमेण संक्रमयति । तथा प्रथमान्तिमसमयकृताः किट्टीर्वजयित्वा शेषसमयकृताः किट्टयः सूक्ष्मसम्परायाद्धायाः प्रथमसमये प्राय उदयमागच्छन्ति । प्रथमस्थितिभावानाक्रान्तकिट्टिव्यवछेदार्थ प्रायः पदम् । तथा चरमसमयकृतानां किट्टीनामधस्तादसंख्ययभागं | प्रथमसमयकृतानां चोपरितनमसंख्येयभागं वर्जयित्वा शेषाः किट्टीरुदीरयति ॥५४॥ . गेण्हंतो य मुयंतो असंखभागो य चरिमसमयम्मि। उवसामेई बीयादई पि पुव्वं व सव्वद्धं ॥५५॥ । (चू०)-'गेण्हतोय मुयंतो असंखभागो य चरिमसमयम्मि'-वितियसमते उदिन्नाणं असंखेजइभागं मुयंति, | हेहतो अपुञ्चं असंखेजतिभागं गेण्हति, एवं जाव सुहुमरागचरिमसमतो। 'उवसामेति य बितियट्टितिं पि पुवं ॥६६॥ व सव्वद्धं'ति-ताहे चेव सम्वासि किट्टीणं पदेसग उवसामेडं आढवेद समयूण दुयावलियं बद्धं च असंखेजगुण-13
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy