SearchBrowseAboutContactDonate
Page Preview
Page 1110
Loading...
Download File
Download File
Page Text
________________ KAROSEDISSOTOR लणावलिकायाश्चरमसमये यत् 'विट्टीऊ'ति-किट्टीकृतं द्वितीयस्थितिगतं दलिकं, यञ्च पूर्वोक्त-समयोनावलिकादिकबद्धं, या चोदयावलि-II कैका किट्टिकरणाद्धायाः शेषीभूता, एतत्सर्व लोभस्य संज्वलनलोभस्यानुपशान्तं वर्तते, शेषं पुनरुपशान्तम् । तथा तस्मिन्नेव समये | द्वावप्यप्रत्याख्यानप्रत्याख्यानावरणलोभावुपशान्ती, तस्मिन्नेव च समयेऽनिवृत्तिवादरसंपरायगुणस्थानकव्यवछेदः, संज्वलनलोभवन्धव्यवच्छेदो बादरसंज्वलनलोभोदयोदीरणाव्यवच्छेदश्चेति द्रष्टव्यम् ॥५३॥ सेसद्धं तणुरागो तावइया किट्टीऊ य पढमठिइं। वज्जिय असंखभागं हेढुवरिमुदीरए सेसा ॥५४॥ (चू०)-'सेसद्धं तणुरागो' त्ति-सेसतिभागे सुहमरागो भवति । 'तावइया किदिओ य पढमहिति' त्ति-तावतिगाति त्ति तत्तुल्ला सुहमरागद्धा तुल्ला, 'किट्टीतो य पढमट्टिति'त्ति-किट्टीदव्वातो पढमहिति करेई जहा मायाए, | पढमसमयसुहमरागस्स किट्टीकरणद्भाते अंतिमा आवलिगा थिबुगसंकमण संकमति । 'वज्जिय असंखभागे हेहवरिमुदीरई सेस'त्ति-पढमसमयसुहुमरागो किट्टीणं असंखेज्जं भागं वेयति, जाओ अपढमसमयअचरिमेसु समएसु अपुवातोकयातो तातो सब्वतो पढमसमते उदिन्नातो। 'वज्जिय असंखभागं हेटवरि'ति-जातो पढमसमते कयातो तासिं अग्गग्गातो असंखेजतिभागं मोत्तूणं, जातो य चरिमसमयकयाओ किट्टीतो तासिंच जहनगपभिई असंखेजतिभागं मोत्तूणं सेसातो उदीरेति । पढमसमयकयाणं हेह्रतो असंखेजतिभागं मोत्तृणं जातो य चरिमसमयकया किट्टीतो तासिं च जहन्नगपभितिइं असंखेजतिभागं मोत्तूणं सेसातो उदीरेति । पढमसमयका कयाणं उवरिं चरिमसमयकयाणं हेहतो असंखेजतिभागं मोत्तूणं उदीरेति ॥५४॥ स किट्टीकरणद्वार पदमाहिति'त्ति-किटीआय पढमट्टिति
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy