________________
TREN
सर्वसङ्ख्यया विंशतिः। कर्मप्रकृतिः । अधुनाऽप्रमत्तसंयतस्य बन्धादीन्युच्यन्ते । अस्य चत्वारि बन्धस्थानानि-अष्टाविंशतिरेकोनविंशत्रिंशदेकत्रिंशच। तत्राद्ये द्वे प्रमत्त- प्रमत्ते नाम्नो
स्येव भाष्ये । सेवाष्टाविंशतिराहारकद्विकसहिता त्रिंशत्, तीर्थकराहारकदिकसहिता त्वेकत्रिंशत् । एतेषु चतुर्वपि बन्धस्थानेषु भङ्ग एकैक वन्धोदय॥१४८॥ 16एव वेदितव्यः, अस्थिराशुभायशकीर्तीनामप्रमत्ते बन्धाभावात् । द्वे उदयस्थाने-एकोनविंशत्रिंशच्च । तत्रकोनत्रिंशत्तस्य प्राप्यते यो नाम |
सत्तास्था
४ानानि संवे. पूर्व संयतः सन्नाहारकं वैक्रिय वा निर्वय॑ पश्चादप्रमत्तभावं याति । अत्र द्वौ भङ्गौ-एको वैक्रियम्यापर आहारकस्य । त्रिंशदुदयेऽपि
घश्च | प्राग्वद् द्वौ भङ्गौ । तथास्वभावस्थस्याप्यप्रमत्तसंयतस्य त्रिंशदुदयो भवति । अत्र भङ्गाश्चतुश्चत्वारिंशं शतं १४४ । सर्वसंख्ययाऽटचत्वारिंश
शतं १४८ । सत्तास्थानानि चत्वारि-त्रिनवतिद्धिनरतिरेकोननवतिरष्टाशीतिश्च । अथ संवेध उच्यते-अष्टाविंशतिबन्धकस्य द्वयोरप्युदय| स्थानयोरेकैकं सत्कर्म-अष्टाशीतिः। एकोनत्रिंशद्वन्धकस्यापि द्वयोरप्युदयस्थानयोरेकैकं सत्तास्थानं-त्रिनवतिः । यस्य हि तीर्थकरमाहारक | वा सत् स नियमात्तद् बनातीत्येकैकस्मिन् बन्धे एकैकमेव सत्तास्थानम् । सर्वसंख्ययाऽष्टौ। , ___ अथापूर्वकरणस्य बन्धादीन्युच्यन्ते-अस्य पञ्च बन्धस्थानानानि अष्टाविंशत्यादीन्येकत्रिंशदन्तान्येका च । तत्राद्यानि चत्वार्यप्रमत्तसं. | यतबद् ज्ञेयानि, एका तु यश-कीतिः, सा च देवगतिप्रायोग्यबन्धव्यच्छेदे । एकमुदयस्थानं त्रिंशत् । अत्राद्यसंहननसंस्थानपटकखर. | दिकखगतिद्विकैर्भङ्गाश्चतुर्विशतिः । अन्ये त्याचार्या ब्रुवते-आद्यसंहननत्रयान्यतमसंहननयुक्ता अप्युपशमणि प्रतिपद्यन्ते । तन्मतेन
भगा द्विसप्ततिः ७२ । एवमनिवृत्तिवादरमूक्ष्मसम्परायोपशान्तमोहेष्वपि द्रष्टव्यम् । चत्वारि सत्तास्थानानि-त्रिनवतिविनवतिरेकोननकावतिरष्टाशीतिश्च । अथ संवेध उच्यते-अष्टाविंशत्येकोनविंशत्रिंशदेकत्रिंशद्वन्धकानां त्रिंशदुदये सत्तास्थानानि यथाक्रममष्टाशीतिरेको
| ॥१४॥