________________
| तत्थ कयरेण वीरिएण अहिगारो कस्स वा जीवस्स वीरिएण इति, अतो वुत्तं-'तत्तो वीरियं सलेसस्सत्ति, ततो दुविहातो खयोवसमितखड्यातो णिवाडेत सलेसस्स वीरिएण अहिगारो।सह लेसाए सलेसो-जाव सजोगी केवली ताव एयं भवति । एतेन वीरिएण अहिगारो दुविहेण वि अभिसंधिजअणभिसंधिजेण सामण्णेणं । अहवा 'तत्तोत्ति-लद्धीतो-खयोवसमियखातियातो, दुविहं पि समुग्घायजोगणिरोधोपयोगाइसु वीरियं भवति, अभिसंधिजमणभिसंधिजं च वीरियं उप्पज्जति । तत्थ जसलेसस्स-सकम्मबंधणस्सत्ति भणितं भवति, किं कारणं? भण्णइ-अकसातीणं संपरातिगबंधाभावातो । भणितं निमित्तं-सा य लडित्ति । विगप्पो अभिसंधिजं अणभिसंधिजं ति। सरूवं णाम-मणजोगादिदश्वसंजोगेण परिफंदो वीरियं जोगत्ति । अहिगारो सलेसस्सेति ॥३॥इयाणिं तस्स जोगस्स साधणं, भेदो, पदेसविसमया, कारणं च भण्णति(म०)-'विरियमि'ति-वीर्यान्तरायस्य देशक्षयेण सर्वक्षयेण वा 'लब्धि' वीर्यलब्धिरसुमतामुपजायते । तत्र देशक्षयेण छद्मस्थानां सर्वक्षयेण च केवलिनां । तस्याश्च वीर्यलब्धेः सकाशादुपजायमानं वीर्य सलेश्यस्यापि भवति, अलेश्यस्यापि च । केवलमिह सलेश्यवीर्येणाधिकार इति तदेवोपदर्शयति-'अभिसंधिजमियरं वा तत्तो विरियं सलेसस्स-ततस्तस्याः क्षायिकक्षायोपशमिकरूपाया वीर्यलब्धेः सकाशात् सलेश्यस्य वीर्यमभिसन्धिजमितरद्वा भवति । तत्र यद्भुद्धिपूर्वकं धावनवल्गनादिक्रियासु नियुज्यते तदभिसन्धिजं, इतरदनभिसन्धिजम्-यद्भुक्तस्याहारस्य धातुमलत्वरूपपरिणामापादनकारणमेकेन्द्रियाणां वा तत्तत्क्रियानिबन्धनम् । एतचाभिसन्धिजमनभिसन्धि वा वीर्यमवश्यं यथासंभवं सूक्ष्मवादरपरिस्पन्दरूपक्रियासहितं, योगसंज्ञमप्येतदेव । एकार्थिकानि चास्यामनि-"जोगो विरियं थामो, उच्छाह परक्कमो तहा चिट्ठा । सती सामत्थं चिय, जोगस्स हवंति पज्जाया ॥१॥” इति ॥३॥
2OODOODHDRDO
सन्धिज, इतरदनभिसन्धिमा वीर्यमवश्यं यथासंभव
SU
सती सामत्थं चि