________________
अमिषेयादि
कर्मप्रकृतिः
॥२०॥6
सम्प्रत्यस्यैव योगस्य परिणामादिहेतुतां, मेदं च, तथा जीवप्रदेशेष्वस्य वैषम्येणावस्थाने कारणं च प्रतिपिपादयिषुरिदमाह(उ०) चीर्यान्तरायस्य देशवयेण सर्वक्षयेण वा लब्धिर्भवतीति शेषः । तत्र देशक्षयेण छग्रस्थानां सर्वक्षयेण च केवलिना वीर्यमेदस्थापना
वीर्यलब्धिराविर्भवति । "तत्वो" वीर्यम्
ति-तस्याः क्षायिकक्षायोपश
मिकरूपाया वीर्यलब्धेः सकाअलेश्यम्
सलेश्यम् (अयोगीना सिद्धानों च)
शादुपजायमानं यत्सलेश्यस्य वी
यमभिसन्धि बुद्धिपूर्वकं धाक्षायोपशामिकम्
क्षायिकम्
वनवल्गनादिक्रियासु नियुज्य(छप्रस्थानाम्)
(सयोगीनाम्)
मानं, इतरद्वाऽनभिसन्धि भु
काहारस्य धातुमलत्वादिपरिणाअकापायिकम् सकापायिकम् अभिसंधिजम्
अनभिसंधिजम् (उपशान्तमोदिक्षीणमोहीना) (सूसंपरायपर्यन्तानाम्)
मापादकं, एकेन्द्रियादीनां वा तचत्क्रियानिवन्धनं, तदिहाधिकतमिति सोपस्कारं व्याख्येयम् ।।