________________
च मिथ्यात्वस्य सप्ततिसागरोपमकोटाकोटिस्थितिकस्योत्कृष्टः स्थितिसंक्रमो यद्यप्यावलिकाद्विकहीन उक्तस्तथाप्यन्तर्मुहूर्तोनोऽवगन्तव्यः, 15 कर्मप्रकृतिः। ६ यतो मिथ्यात्वस्योत्कृष्टां स्थिति बद्ध्वा जघन्यतोऽप्यन्तर्मुहूर्त मिथ्यात्व एव तिष्ठति, ततः सम्यक्त्वं प्रतिपद्य मिथ्यात्वस्य स्थिति- संक्रमकरणे ॥५७||
मन्तमुहूर्तोनां सम्यक्त्वे सम्यग्मिथ्यात्वे च संक्रमयति, ततोऽन्तर्मुहान एवास्योकृष्टः स्थितिसंक्रमो लभ्यत इति । 'सत्तरि' इत्युपादानं स्थितिसच सूत्रेऽशेषाणामपि बन्धोत्कृष्टानां बाहुल्येनावलिकाद्विकहीनोत्कृष्टस्थितिसंक्रमव्याप्तिप्रदर्शनार्थम् । शेषाणां संक्रमोत्कृष्टानामावलिकात्रि
क्रम १२ कहीन उत्कृष्टस्थितिसंक्रमः । तथाहि-बन्धावलिकायामतीतायां सत्यामावलिकात उपरितनी स्थितिः सर्वाप्यन्यत्र प्रकृत्यन्तरे आव|लिकाया उपरि संक्रामति । तत्र च संक्रान्ता सत्यावलिकामानं कालं यावत्सकलकरणायोग्येति कृत्वा संक्रमावलिकातिक्रमे उदयाव- | लिकात उपस्तिनी स्थितिः ततोऽप्यन्यत्र प्रकृत्यन्तरे संक्रामति । ततः संक्रमोत्कृष्टानामुत्कृष्टः स्थितिसंक्रम आवलिकात्रिकहीन एव। 20 | तथाहि-नरकद्विकस्य विंशतिसागरोपमकोटाकोटिप्रमाणामुत्कृष्टां स्थिति बद्ध्वा बन्धावलिकात्यये आवलिकात उपरितनी सर्वामपि
तां स्थिति मनुजद्विकं बध्नस्तत्र मनुजद्विके संक्रमयति । तत्र च संक्रान्ता सत्यावलिकामानं कालं सकलकरणायोग्येति संक्रमावलिकात्यये उदयावलिकात उपरितनी तां देवद्विकं वनस्तत्र संक्रमयति । एवमन्यासामपि संक्रमोत्कृष्टानामुत्कृष्टस्थितिसंक्रमे आवलिकापत्रिकहीनत्वं भावनीयम् ॥ २९॥
||५७||