________________
कर्मप्रकृतिः
॥६२॥
उपशमनाकरणम्
चारित्रमोहोपशमना
समतोत्ति । 'तविवरीयं दलय'ति-पढमसमयकिट्टीकयं दलिय सव्यक्किट्टीमयं सव्वथोवं, बियसमए किट्टीकयं दलियं सवकिट्टीमयं असंखेज्जगुणं, ततियसमए किट्टीकयं दलियं सवकिट्टीमयं असंखेजगुणं, एवं नेयव्वं ताव | जाव किट्टीकरणद्धाते चरिमसमयकयं ति। 'जहन्नगाई विसेसूणं'ति-पढमसमयकयाणं किट्टीणं दवाणुभागपरि
माणनिरूवर्ण कीरति-जा पढमसमयकया पुवमन्दाणुभागा किट्टी तीसे पदेसग्गं सव्वबहुगं, ततो अणंतरेण अणु| भागाहिगाते किट्टीए दलियं विसेसहीणं, एवं अणंतराणंतरेण विसेसहीणं विसेसहीणं णेयव्वं ताव जाव पढमक| याणं तप्पाउ(ग्गु)क्कस्साणुभागकिट्टीति ॥५०॥ - (मलय०)-'अणुसमयंति-या अपूर्वाः प्रतिसमय नवा नवाः किट्टीः करोति ताः प्रतिसमयं गणनातोऽसंख्य णहानेः श्रेण्या | द्रष्टव्याः । नवत्वं च प्रतिसमयं यथोत्तरमनन्तगुणहीनरसत्यादबसेयम् । इयमत्र भावना-प्रथमसमये प्रभृताः किट्टीः करोति, द्वितीयसमयेऽसंख्येयगुणहीनाः, ततोऽपि तृतीयसमयेऽसंख्येयगुणहीनाः, एवं तावद्वाच्यं यावत् किट्टीकरणाद्धायाश्चरमसमपः । 'तधिवरीयं दलिय ति'-दलिकं तद्विपरीतं-किट्टिसंख्याविपरीतमवगन्तव्यम् । तद्यथा-प्रथमसमये सकलकिट्टिगतं दलिकं सर्वस्तोकम् , ततो द्विती | यसमये सकलकिट्टिगतं दलिकमसंख्येयगुगम् , ततोऽपि तृतीयसमये मनस्तकिट्टिगतं दलिकमसंख्येयगुगम् , एवं तावद्वाच्यं यावत् किट्टिकरणाद्धायाश्चरमसमयः । तथा प्रथमसमयकृतासु किट्टिषु सामान्येनानुभागः सर्वप्रभूतः, ततो द्वितीयसम पकृतासु किट्टिष्वनन्त| गुणहीनः, ततोऽपि तृतीयसमयकृतासु अनन्तगुणहीनः, एवं तावद्वाच्यं यावत् किट्टिकरणाद्धाचरमसमयः। सम्प्रति प्रथम समये कृतानां किट्टीनां परस्परं प्रदेशममाणनिरूपणार्थमाह-'जहन्नगाई विसेमूणं' ति । जघन्यां किट्टिमादिं कृत्वा परतः क्रमेण प्रतिकिट्टि विशेषोनं
HDaaDADACast