________________
KI भावविशेषादस्पृशद्गत्योर्ध्वलोकान्तं गच्छति । तत्र च गतः सन् भगवान् परमानन्दमयः शाश्वतं कालमवतिष्ठते । तदेवमनया प्रगा-1 कर्मप्रकृतिः ल्याऽस्य शास्त्रस्य मोक्षजनकत्वादस्मिन् शास्त्रे निरन्तरमभ्यासः कार्यः, कृत्वा च यथाशक्ति संयममार्गे यतितव्यं, तत्र यतमानेन च उपसंहारः
का यथोपायं संक्लिष्टाध्यवसायपरिहारः कार्य इति तात्पर्यम् ॥५५।। ॥१६१॥
इय कम्मप्पगडीओ जहा सुयं नीयमप्पमइणा वि । सोहियणाभोगकयं कहंतु वरदिट्रिवायन्न ॥५६॥
(चू०)-'इय कम्मप्पगडीओ जहा सुयं णीत' त्ति-एवं कम्मपगडीग दु(द)हाउ जहा सुयं तहा णीयं (उद्धरियं म) य (ए) संतेसु 'अप्पमहणत्ति-अप्पवुट्टि(बुद्धि)णा 'सोहियणाभोगकर्य'ति-अणाभोगेण जं भणियं तं | सोहेतु 'कहंतुं वेग(वर)दिट्ठिवायन्नु' त्ति-वरम(स)दो पहा...दु(दिट्टि)वायरस संजाणगा कहिंतु ॥५६॥
(मलय०)-सम्प्रत्याचार्य आत्मन औद्धत्यं परिहरन्नन्येषां बहुश्रुतानां प्रकरणार्थपरिभावनाविषये प्रार्थनां च कुर्वन् प्रेक्षावतां प्रकरणविषये उपादेयबुद्धिपरिग्रहार्थ प्रकरणस्य परम्परया सर्वविन्मूलतां ख्यापयति-'इय'त्ति । 'अल्पमतिनापि'-अल्पबुद्धिनापि सता 'इति'-एवमुक्तेन प्रकारेण गुरुचरणकमलपयुपासनां कुर्वता गुरुपादमूले यथा मया श्रुतं तथा 'कर्मप्रकृतेः' कर्मप्रकृतिनामकान्प्राभृतात् । दृष्टिवादे हि चतुर्दश पूर्वाणि-तत्र च द्वितीयेऽग्रायणीयाभिधानेऽनेकवस्तुसमन्विते पूर्व पञ्चमं वस्तु विंशतिप्राभृतपरिमाणम् , तत्र कर्मप्रकृत्याख्यं चतुर्थ प्राभृतं चतुर्विंशत्यनुयोगद्वारमयम् , तस्मादिदं प्रकरणं 'नीत'-आकृष्टमित्यर्थः । अस्मिश्च प्रकरणे यत्किमपि
स्वलितमनाभोगकृतं-अनाभोगजनितम् । छद्मस्थस्य हि कृतप्रयत्नस्याप्यावरणसामर्थ्यतोऽनाभोगः संभवति। ततोऽनाभोगजनितं 18| यत्किमपि स्खलितं तत् 'शोधयित्वा'-अपनीय ये 'वरा'-उत्कलितबुद्धथतिशयसंपन्ना 'दृष्टिवादज्ञा'-द्वादशकाङ्गविदस्ते। ममोपरि ४|
oadDDOGSEC
IN॥१६॥