SearchBrowseAboutContactDonate
Page Preview
Page 1138
Loading...
Download File
Download File
Page Text
________________ CDGE |संमत्तं उप्पाएमाणस्स आणयट्टीकरणे वट्टमाणस्स मिच्छत्तस्स उवसामणाभावाता पणुवासाए उवसामणा IVI छव्वीसाए उवसामणा मिच्छद्दिहिस्स, सत्तावीसा तस्सेव संमत्ते उव्वलिते, सम्मामिच्छदिहिस्स सम्मत्ते उज्वलिए सत्तावीसा । अट्ठावीसाते उवसामणा मिच्छदिहिसासायणसंमामिच्छद्दिट्टी य सवे उवसामेति एक्कवीसा खातीयसंमहिहिस्स अपुब्वकरणे वट्टमाणस्स, अहवा चउवीससंतकमिगो सेढि पडिवजति, तस्स पुण तिन्नि उवसामेतस्स णियहिकरणे वट्टमाणस्स भवति। खातियं संमतं जप्पातितस्स पुवुत्तं । इयाणिं नामस्स पगतिहाणउवसामणा भन्नति-'संकमनियहिपाउग्गाई सजसाई नामस्स'त्ति । पगतिहाणसंकमो जाणिहाणाणि जसकित्तीए सह ताणि हाणाणि णामस्स पगतिहाणउवसामणे नियट्टि पाउग्गाई भवंति । ताणि य इमाणि १०३-१०२-९६-९५-९३-८४-८२ । एए अपसत्थोपसमणा पातोग्गा। आतिल्ला चत्तारि हाणा जाव अपुव्वकरणस्स चरिमसमतो ताव उवसमिजति परतो नत्थि । तेणउति चउरासीती बासीतो एते तिन्नि हाणा संसारत्थाणं जीवाणं एगिदियादीणं सेढिं अपडिवजमाणाण य संभवंति। सेसा हाणा अणियहिकरणातो आरलाभ परतो लब्भंति, णियहिपाउग्गा ण भवति । नाणावरणदंसणवेयणि जंतराइयाणं एकेक पगतिहाणं । आउ. गगोयाणं दोन्नि दोन्नि हाणा, एकाए दोण्हं वा पगदीणं समुदातो उवसामणाजोग्गो ॥६९॥ द (मलय०)-सम्प्रति देशोपशमनामधिकृत्य प्रकृतिस्थानप्ररूपणामाह-'चउरादिजुय'त्ति । मोहनीयस्य देशोपशमनामधिकृत्य पट् प्रकृतिस्थानानि । तद्यथा-'चतुरादियुता विंशतिरेकविंशतिच', चतुर्विंशतिः, पञ्चविंशतिः, षड्विंशतिः, सप्तविंशतिः, अष्टाविंशतिः, MISCHARDCORDS
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy