________________
कर्मप्रकृतिः
उपशमनाकरणम्
॥७९॥
HOM
देशोपशमना
तीनां सा क्रियते-तत्र वैक्रियसप्तकाहारकसप्तकमनुष्यद्विकदेवद्विकनरकद्विकसम्यक्त्वमिश्रोच्चर्गोत्ररूपोद्वलनयोग्यत्रयोविंशतिप्रकृतिजि. ननामायुश्चतुष्करहितं शेष त्रिंशदुत्तरं प्रकृतिशतं ध्रुवसत्कर्म । तस्य देशोपशमना साद्यनादिधुवाध्रुवभेदेन चतुर्विधा, तथाहि-मिथ्यात्वानन्तानुवन्धिनां स्वस्वापूर्वकरणात्परतो देशोपशमना न भवति, शेषकर्मणां त्वपूर्वकरणगुणस्तानात्परतो न भवति, ततो व्यवच्छेदस्थानात्प्रच्यवमानानां सा प्रवर्तमाना सादिः, तत्स्थानमप्राप्तानामनादिः, ध्रुवाधुवे पूर्ववत् । शेषाणां तूतुलनयोग्यायष्टाविंशतिप्रकृतीनामध्रुवसत्कर्मत्वादेव देशोपशमना सादिरध्रुवा च ज्ञेया ॥३८॥
इयाणिं पगतिट्ठाणउवसामणाचउराइजुआ वीसा एक्कवीसा य मोहठाणाणि । संकमणियट्टिपाउग्गाइं सजसाइं णामस्स ॥६९॥
(चू०)-'चउरादिजुता वीसा एक्कवीसा य मोहट्ठाणाणि'त्ति । चत्तारि-आदि काउं तेहि जुया वीसा ते इमे| चउवीसा पणवीसा छब्बीसा सत्तावीसा अट्ठावीसा एक्कवीसा य एयाणि छ मोहट्टाणाणि देसोपसामणापा. उग्गाणि, सेसाणि न होति । कहं ? भण्णइ-अणियट्टीकरणे संभवंति त्ति काउं । चउवीसा ताव अट्ठावीससंतकम्मिगस्स अणंताणुबन्धीविसंजोएमाणस्स अणंताणुवन्धीउवसामणाभावातो चउव्वीसं उवसामेति, चउव्वीसं संतकम्मिगस्स वा । अहवा दंसणमोहखवणाए अम्भुट्टियस्स अणियट्टीकरणं अपत्तस्स चउवीसाए देसोपसमणा भवति । अणियट्टीकरणे वट्टमाणस्स दंसणतिगस्स उवसामणाभावातो एक्कवीसा होति । एक्कवीसं संतकमिगस्स वा एक्कवीसा उवसमति । पंचवीसाए उवसामणा मिच्छद्दिहिस्स छब्बीससंतकम्मिगस्स |
GSRICE
॥७
॥