SearchBrowseAboutContactDonate
Page Preview
Page 743
Loading...
Download File
Download File
Page Text
________________ DISS कर्मप्रकृतिः ॥१४४ E GEOROSSSSSSSSSS याधिकमतिक्रम्य द्वितीयेऽसंख्येयतमे भागे निक्षिप्यते । एवमभिनवकर्मबन्धस्य समयादिवृद्धावतीत्थापना प्रवर्धते । सा च तावद्यावदावलिका परिपूर्णा भवति । निक्षेपस्तु सर्वत्रापि तावन्मात्र एव भवति । तत ऊर्ध्व पुनरभिनवकर्मबन्धवृद्धौ निक्षेप एव केवलो वर्धते, ८ उद्वर्तनाऽनातीत्थापना । यावच्चाभिनवकर्मबन्धः प्राक्तनस्थितिसत्कर्मणः सकाशात् द्वाभ्यामावलिकाया असंख्येयतमाभ्यां भागाभ्यामधिको न पवर्तना करणे। | भवति तावत् प्राक्तनसत्कर्मणश्वरमस्थितेरध आवलिकामसंख्येयभागाधिकामतिक्रम्य ततोऽधस्तनीरेव स्थितीरुतयति । तत्रापि यदा | आवलिकामसंख्येयभागाधिकामतिक्रम्य ततोऽनन्तरमेवाधस्तनी स्थितिमुर्तयति तदा आवलिकामतिक्रम्योपरितने आवलिकाया | असंख्येयतमे भागे निक्षिपति । यदा तु द्वितीयामधम्तनी स्थितिमुर्तयति तदा समयाधिकेऽसंख्येयतमे भागे निक्षिपति । एवंप्रकारेण द्रष्टव्यम् । संप्रत्यल्पबहुत्वमुच्यते-या जघन्याऽतीत्थापना यश्च जघन्यो निक्षेपः एतौ द्वावपि सर्वस्तोको परस्परं च तुल्यो, यतो द्वावप्येतो आरलिकासत्कासंख्येयतमभागमात्रौ । ताभ्यामसंख्येयगुणोत्कृष्टाऽतीत्थापना, तस्या उत्कृष्टावाधारूपत्वात् । ततोऽप्युत्कृष्टो | निक्षेपोऽसंख्येयगुणः, यतोऽसौ समयाधिकावलिकयाऽवाधया च हीना सर्वा कर्मस्थितिः । ततोऽपि सर्वा कर्मस्थितिर्विशेषाधिका ॥३॥ ___ (उ०)-एवमेषोऽव्याघाते दलिकनिक्षेपविधिरुक्तः । व्याघाते पुनरेवं–प्राक्तनस्थितिसत्कर्मापेक्षयाऽभ्यधिकाभिनवकर्मब-धरूपे आवपलिकाऽसंख्येयभागादिकातीत्थापना भवति, निक्षेपोऽप्यावलिकागतासंख्येयभागादिः । नवरमिति पुनरर्थे भिन्नक्रमेण योज्यते, तच्च योजितमेव । अयमिह भावार्थः-प्राक्तनसत्कर्मस्थित्यपेक्षया समयादिनाऽभ्यधिको योऽभिजवकर्मबन्धः स इह व्याघातोऽभिप्रेतः,तत्राती- ॥१४॥ त्थापना जघन्यावलिकाऽसंख्येयभागमात्रा। तथाहि-प्राक्तनसत्कर्मस्थितेः समयमात्राधिकेभिनवकर्मबन्धे सति प्राक्तनकर्मणश्वरमा वा || द्विचरमा वा स्थितितॊद्वय॑ते, एवं यावदावलिकाऽन्यस्याश्चावलिकाया असङ्खयेयतमो भाग इति । एवं समयद्वयेन समयत्रयेण यावदा-1 DISSETTE STORY
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy