________________
प्रतिपित्सुरतिसंक्लिष्टो जघन्यप्रदेशोदीरणास्वामी । तथा गतिचतुष्टयपश्चेन्द्रियजात्यौदारिकसप्तकवैक्रियसप्तकनेजससप्तकसंस्थानषद्कसंह-1 ननषद्कवर्णादिविंशतिपराघातोपघातागुरुलघूच्छ्वासोद्योतविहायोगतिद्विकत्रसचतुष्कस्थिरषटकास्थिरषद्कनिर्माणगोत्रद्विकान्तरायपश्चक- | al रूपाणामेकोननवतिसंख्यानां प्रकृतीनां संज्ञी पर्याप्तः सर्वोत्कृष्टसंक्केशवान जघन्यप्रदेशोदीरणास्वामी । आहारकसप्तकस्य चाहारकशरीरी |
तत्यायोग्यसंक्लेशयुक्तः, आनुपूर्वीणामपि तत्प्रायोग्यसंक्लेशयुक्तः, आतपस्यातिसंक्लिष्टः खरवादरपृथ्वीकायिकः, एकेन्द्रियजातिस्थावरसाधारण नाम्नामेकेन्द्रियः सर्वोत्कृष्टसंक्लेशयुक्तः, सूक्ष्मनाम्नः सूक्ष्मैकेन्द्रियः सर्वसंक्लिष्टो जघन्यप्रदेशोदीरणास्वामी । अपर्याप्तकनाम्नोऽपर्याप्तकमनुष्यः सर्वसंक्लिष्टश्चरमसमये. वर्तमानः, तथा द्वित्रिचतुरिन्द्रियजातीनां द्वित्रिचतुरिन्द्रियाः सर्वसंक्लिष्टा जघन्यप्रदेशोदीरकाः। तीर्थकरनाम्नो य एव जघन्यानुभागोदीरणास्वाम्युक्तः स एव जघन्यप्रदेशोदीरणास्वाम्यपि ज्ञेयः, तीर्थकरकेवल्यायोजिकाकरणारम्भा
प्राक् तीर्थकरनाम्नो जघन्यप्रदेशोदीरको ज्ञेय इत्यर्थः ॥८८॥ | ओहीणं ओहिजुए अइसुहवेई यआउगाणं तु । पढमस्स जहण्णठिई सेसाणुक्कोसगठिई ॥८९॥ |
(चू०)-'ओहीणं ओहिजुए'त्ति-ओहिदुगावरणाणं ओहिदुगसहितो सव्वसंकिलिट्ठो जहण्णपदेसुदीरतो। ओहिनाणं उप्पातेमाणस्स बहुगा ओहिदुगावरणपोग्गला खिजन्तित्ति काउं । 'अतिसुखवेतीय आउगाणं तु पढमस्स जहण्णढिई सेसाणुकोसगहितीसु'-चउण्ह आउगाणं पढमस्स नेरतियायुगस्स दसवाससहस्साते जहन्निगाते ठितिते वट्टमाणो सेसनिरयहितीउ पडुच सुहं वेदेति तस्स सुहं वेएजमाणस्स जहन्निया पदेसुदी| रणा । सेसाणं तिरियमणुयदेवाउयाणं उकोसहितीते वट्टमाणस्स अतीवसातावेयमाणस्स तिण्हं आउगाणं
HRADDROOOOODANCE