________________
5जहन्निया पएसुदीरणा | सायावेयगस्स बहुगा पोग्गला ण उदीरिजन्तित्ति काउं। भणितं उदीरणाकरणम् ॥ कर्मप्रकृतिः ॥इति कर्मप्रकृतिचूामुदीरणाकरणं समाप्तम् ॥
प्रदेशो| (मलय०)-अवधिज्ञानावरणावधिदर्शनावरणयोरवधिलब्धियुक्तः सर्वसंक्लिष्टो जघन्यप्रदेशोदीरणास्वामी । अवधिद्विकं झुत्पाद- दारणा ॥१०५॥
| यतो बहवः पुद्गलाः परिक्षीणाः इत्यवधिलब्धिग्रहणम् । तथा चतुर्णामप्यायुषां स्वस्वभूमिकानुसारेणातीव सुखमनुभवन् जघन्यप्रदेशोदीरको भवति । तत्र प्रथमस्य नरकायुषो दशवर्षसहस्रप्रमाणायां जघन्यस्थितौ वर्तमानो नैरयिकः । स हि शेषनारकापेक्षयाति. शयेन सुखी । शेषाणां च तिर्यअनुष्यदेवायुषामुत्कृष्टस्थितौ वर्तमानाः स्वस्वयोग्यतानुसारेण परमसुखिनो यथासंख्यं तिर्यअनुष्य-15 देवा जघन्यपदेशोदीरणास्वामिनो वेदितव्याः ॥८९॥ ।
॥ इत्याचार्य श्रीमलयगिरिविरचितायां कर्मप्रकृतिटीकायामुदीरणाकरणं समाप्तम् ॥ (उ०)–अवधिज्ञानावरणावधिदर्शनावरणयोरवधिलब्धियुक्तः सर्वसंक्लिष्टो जघन्यप्रदेशोदीरणास्वामी। अवधिद्विकोत्पत्तौ बहुपुद्गलपरिक्षय इत्यवधिलब्धिग्रहणम् । तथा चतुर्णामप्यायुषां स्वस्वभूमिकौचित्येनातीव सुखमनुभवन् जघन्यप्रदेशोदीरको भवति, तत्र प्रथ6. मस्य नरकायुषो जघन्यस्थितौ दशवर्षसहस्रप्रमाणायां वर्तमानो नैरयिकस्तथा, यतोऽसौ शेषनारकापेक्षयाऽतिशयेन सुखी । शेषाणां तिर्यअनुष्यदेवायुषामुत्कृष्टस्थितौ वर्तमानाः स्वस्वौचित्येन परमसुखिनो यथाक्रमं तिर्यमनुष्यदेवाः तज्जघन्यप्रदेशोदीरणास्वामिनो
||१०५॥ | ज्ञातव्याः ॥८९॥
॥ इत्युपाध्यायश्रीयशोविजयगणिविरचितायां कर्मप्रकृतिटीकायामुदीरणाकरणं समाप्तम् ॥
BAGGAGG