SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ पल्लासंखियमूलानि गंतुं दुगुणा य दुगुणहीणा य । नाणंतराणि पल्लस्स मूलभागो असंखतमो ॥ ९५॥ (चू०)--परियत्तमाणिगाणं सुभाणं चउहाणबन्धगा णाणावरणियम्स जहण्णिगाए ठितीए जीवेहितो ततो असंखजाणि पलिओवमवग्गमूलाणि गंतृणं दुगुणवडिया जीवा। ततो पुणो तत्तियं चेव गंतृणं दुगुणवडिया जीवा । एवं दुगुणवडिता जीवा दुगुणवडिता जीवा जाव सागगेवममतं ति। तेण परं असंखेन्जाणि पलिओवमवग्गमूलाणि गंतृणं दुगुणहीणा दुगुणहीणा । एवं दुगुणहीणा दुगुणहीणा जाव सागरोवमसयपुहुत्तं ति । एवं तिहाणिगा वि जीवा । परियत्तमाणिगाणं सुभाणं विट्ठाणबन्धगा णाणावरणीयस्स तप्पाउग्गजहण्णिगाए ठितीए जीवेस्तिो तत्तो असंखेजाणि पलिओवमवग्गमूलाणि गंतण दुगुणवड़िता जीवा । ततो पुणो तत्तियं चेव गंतुणं दुगुणवड्डिता जीवा । एवं दुगुणवड्डिता दुगुणवड्डिता जाव सागरोवमसतं ति। तेण परं असंखेन्जाणि पलिओव| मवग्गमूलाणि गंतृणं दुगुणहीणा । ततो तत्तियं चेव गंतृणं पुणो दुगुणहीणा जीवा । एवं दुगुणहीणा दुगुणहीणा जाव परित्तमाणिगाणं सुभाणं उक्कस्सिगा ठितित्ति । एवं जीवगुणहाणिहाणंतरं असंखेज्जाणि पलितोवमवग्गमूलाणि । णाणाजीवगुणहाणिहाणंतराणि 'णाणंतराणि पल्लस्स मूलभागो असंखतमोत्ति-पलिओवमवग्गमूलस्स असंखेजतिभागो । णाणाजीवगुणहाणि ठाणंतराणि थोवाणि, एगं जीवगुणहाणिहाणंतरं असंखेजगुणं । परि| यत्तमाणिगाणं असुभाणं विद्याणियतिहाणिय भंगो जहा परियत्तमाणिगाणं सुभाणं चउहाणभंगो। असुभ पगतीणं परियत्तमाणिगाणं चउहाणिभंगो जहा परियत्तयाणिगाणं सुभाणं विद्याणियभंगो। गवरं परियत्त
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy