________________
ॐ
अनुभागबन्धस्थानानां षट्स्थानक स्थापना अनुभागबन्धस्थानानां यवाकृतिः स्थितिस्थानेषु अनुभागाध्यवसायचित्रं स्थितिबन्धाध्यवसायेषु अनुभागाध्यवसाय चित्रं आयुषः स्थितिस्थानेषु अनुभागस्थानानां चित्रं अपरावर्त्तमानाशुभानां अनुकूष्टियन्त्रं सातादीनां शुभप्रकृतीनामनुकृष्टियन्त्र तिर्यद्विकादीनां
39
त्रसच तुष्कस्य
अपरावर्त्तमानाशुभानां तीव्रमंदता पराघातादीनां शुभानां तीव्रमंदता
सातादीनां तीव्रमंदता
तिर्यकृद्विकादीनां तीव्रमंदता
संक्रमकरणे
संक्रम्यमाणप्रकृतीनां साद्यादिभङ्गकयंत्र संक्रमपर्यवसानाः
៩ គឺ ៖ គឺ គឺ ៖ គ ន ៩ឆន ៈ៖ ឌ
१२२
१२२
१२६
१३१
१३४
१३९
१४०
पतद्ग्रहप्रकृतीनां साधादिभङ्गयंत्र
मोहस्य प्रतिग्रहस्थानानां सत्स्थानादियन्त्रं
१५३
15
१३६ काले च सर्वा स्थितिः तयोः स्थापना
१५४
"
"
कस्मिन् पतग्रहे कः संक्रामतीति संवेधयन्त्रं प्रकान्तरेण प्रतिग्रहेषु संक्रमस्थानानां यन्त्र नाम्नः संक्रमप्रतिग्रहस्थानानां साद्यादिभङ्गयन्त्रं नामकर्मणः पतग्रहेषु संक्रमस्थानानि
स्थितिसंक्रमे परप्रकृतिलतायां संक्रम्यमाणा स्थितिः संक्रम
मूलोत्तरप्रकृतिस्थितिसंक्रमस्य साद्यादिभङ्गयन्त्रं
उत्कृष्टस्थितिसंक्रमस्वामिनः
जघन्यस्थितिसंक्रमस्वामिनः उत्कृष्टजघन्यानुभागसंक्रमप्रमाणं
८ मूलोत्तरप्रकृतिषु अनुभागसंक्रमस्य साद्यादिभङ्गयंत्र
उत्कृष्टसंक्रमस्थितेर्यत्स्थितेच प्रमाणं जघन्यस्थितिसंक्रमप्रमाणयंत्र
२८
३२
३६
३९
५०
५८
६६
६७
७०
७२
७६
८१
८७