________________
कर्मप्रकृतिः
॥१३॥
पंक्ति: पत्रम् पृष्ठ अशुद्धम्
या । एवं निरंतरं ओ यारिव्यव्वं जाव अप्प
णो सव्वजहन्ना ठिई
।
'पवं चैव बादरपज्जत गपगाण' ति बादरप ज्जसपशेयतिणामाण अणुकडी भाणियष्वा ॥
शुद्धम् अणुकही झीणा ततो से काले समऊणाप ठितीय अणुकट्ठी झि ज्झति । जंमि समऊणापठितीय अणुकडी झीणा तती से काले बिसमऊणाए ठितीए अणुकही झिज्झति । जंमि बिसमयूणापठि तीर अणुकही झीणा
ततो से काले तिसमयूणापठिती अणुकी झिज्झति । एवं जाव तसनामाए जहनिया ठितिति । जद्दा तसनामाए तहा बायरप
पंक्ति: पत्रम् पृष्ठं अशुद्धम्
४
१२
१
१
२
८
११
१३८ १ अनंतगुणो
१४० २
१४१ २
१४३ २
१४५ २
१४६ १
१६० २
कंडकं
घातियं
शुद्धम् ज्जत्तगपत्तयसरीरना - माप अप्पप्पणो नामाई बेतण अणुकडी भा जियध्वा ।
अनंतगुणो | एवं यव्वं उक्करसं जाव उक्क
सिगार ठितीय उक्क
साणुभागो अनंतगुणो ।
कंडगमेतं
घातिणं
बितियाए
द्विर्ति बंधमाणस्स
हेड द्वितीतो [जहन्ना हेउ जाओ ठितीतो णुभागेहिंतो ] भणिते जहन्भाणुभागेहिंतो भ गिल्लाओ जितेल्लिग्गाओ कई ? भन्न
कहूं ?
पगीसे
ठितिबंधः तस्स
शुद्धि पत्रकम्
॥१३॥