SearchBrowseAboutContactDonate
Page Preview
Page 1295
Loading...
Download File
Download File
Page Text
________________ | फडुगा भवन्ति । कहं ? भण्णइ- अभवसिद्धियपातोग्गं जहन्नगं पदेससंतकम्मं काऊण तसेसु उववन्नो । तत्थ कर्मप्रकृतिः देशविरतिं विरतिं च बहुयातो वारातो लळूण चत्तारि वारे कसाते उवसामेऊण ततो पुणो एगिदियाएसु उप्पन्नो, || सत्ता तत्थ पलिओवमस्स असंखेजतिभाग अत्थिऊणं पुणो तसेसु उप्पन्नो । तत्थ खवणाए अन्भुद्वितो तस्स चरिमे । हरप्रदेशसत्क॥६७॥ हितिखण्डगे अवगते उदयावलियाए गलतीए एगहितीसेसाए आवलियाए दुसमयकालद्वितीयं तहिं जहन्नगं पदे मस्थान प्ररूपणा |ससंतं भवति । एयं सवजहन्नयं पदेससंतं । सव्वजहन्नतो पदेससंते एगे कम्मखण्डपोग्गले पक्खित्ते अन्नं पदेससंतं तम्मि ठितिविसेसे लब्भति । एवं एक्केक्कं पक्विवमाणस्स [सुए सुत्तगणिहाणाणि] (पएससंतकम्महा णाणि) अणंताणि तम्मि डितिविसेसे लब्भंति जाव गुणियकम्मंसिगस्स तम्मि द्वितिविसेसे उक्कोसं पदेससंतं । १५/ एनो उक्कोसतरं तम्मि ट्ठितिविसेसे अन्नं पदेससंतं नस्थि। एयं एक्कं फडगं । दोसु डितिविसेसेसु एएणेव उवा एण वितिय फड्डगं । तिसु डितिविसेसेसु ततियं फड्डगं । एवं जाव आवलियाए समऊणाते जतिया समय। तत्तिगाणि फडणाणि, चरिमस्स द्वितिखण्डस्स चरिमसंछोभसमयं आदि काउं जाव अप्पप्पणो उक्कोसगं पदेससंतं ताव एयं पि एगफडगं सवहितिगयं जहासंभवेण । एएण समं आवलियसमयतुल्ला फडगा। एसा फडगपरूवणा इमेसि कम्माण,तं जहा-थीणगिद्वितिगं मिच्छत्त आतिमा बारस कसाया तेरसणामं एएसि एगूणतीसाए कम्माणं ॥६७॥ अंतिमखवणकाले उदयो णत्थि, एएसि कम्माणं आवलियाए जत्तिया समया तत्तिया समया ततिया फड्डगा ॥ (मलय०)-तदेवमुक्तं जघन्यप्रदेश सत्कर्मस्वामित्वं, संप्रति प्रदेशसत्कर्मस्थानप्ररूपणार्थमाह-'चरमावलिय'त्ति । 'चरमा'-सर्वा GGAFOTOGROLORSICC
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy