________________
EMIAreadIDEO
ति-अल्पकालं बद्धा मिथ्यात्वं गतः, ततः 'सुचिरं ति-चिरोद्वलनया उठूलयतः सता यदा एका स्थाताद्वसमयमात्रावस्थाना शेषाभवांत | | तदा तस्य जघन्यं प्रदेशसत्कर्म ॥४३।।
(उ०)-मनुष्यद्विकमुच्चोत्रं च पूर्व सूक्ष्मत्रसेन क्षपितकमांशेनोद्वलितं ततः मूक्ष्मेण-सूक्ष्मैकेन्द्रियण पृथिव्यादिना सता क्षणम तमुहूर्त्तकालं यावद्भ्योऽपि बद्धं, ततः सूक्ष्मत्रसेषु तेजोवायुषु मध्ये समुत्पन्नस्तत्र च चिरोद्वलनया मनुष्यद्विकोच्चगोत्रे उद्वलयितं लग्नः, उद्वलयतश्च तयोर्यदेका स्थितिर्द्विसमयमात्राऽवशिष्यते तदा तयोः सूक्ष्मक्षणबद्धयोर्जघन्यं प्रदेशसत्कर्म । तथा तीर्थकरनामाल्पा-1 | द्धमल्पकालं चतुरशीतिवर्षसहस्राणि सातिरेकाणि यावद्वद्धा यः केवली जातः, ततः सुचिरमतिप्रभूतं कालं देशोनपूर्वकोटिरूपं याव.
केवलिपर्यायं परिपाल्यायोगिकेवलिभावे वर्तमानस्य क्षपितकमांशस्य चरमसमये तीर्थकरनाम्नो जघन्यं प्रदेशसत्कर्म । अन्ये त्वाहःतीर्थकरनाम्नः क्षपितकर्माशेन तत्प्रायोग्यजघन्ययोगिना सता प्रथमसमये बद्धा या लता सा जघन्य प्रदेशसत्कर्म । आहारकतनुरित्या हारकसप्तकं तदल्पकालं बद्धा मिथ्यात्वं गतस्य सुचिरमिति चिरोद्वलनयोदलयतः सतो यदैका स्थितिर्द्विसमयमात्रावस्थाना शेषीभवति तदा तस्य जघन्यं प्रदेशसत्कर्म प्राप्यते ॥४३॥
इयाणिं पदेससंतवाणविगप्पणिरूवणत्थं भण्णतिचरमावलियपविट्ठा गुणसेढी जासिमस्थि न य उदओ। आवलिगासमयसमा तासिं खलु फड्डगाइंतु ॥४४॥
(च०)-'चरिमावलियत्ति-अंतिमावलिगा तं पविट्ठा गुणसेढी जेसि कम्माणं अस्थि 'ण य उदओं उदओ वि थि। आवलियासमयसम'त्ति-आवलियाए जत्तिया समया तत्तिया 'तासिं खलु फडुगाइंतु'त्ति-तेसिं कम्माणं