SearchBrowseAboutContactDonate
Page Preview
Page 1293
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥६६॥ Late बंधिया सुचिर'त्ति-तित्थकरनामस्स खवियकम्मं सिगेण तप्पाउग्गं जहन्नजोगिणा जा पढमसमते लया बद्धा तं जहन्नगपदेससंतं । अन्ने भणति - तित्थकरनामाते अप्पद्धा बंधियत्ति अप्पकालं चउरासीती वाससहस्साणि सातिरेगाणि बंधिउ केवली जातो पुत्र्वकोडिदेसूणं केवलपरियागं अणुपालिय अजोगिकेवलिस्स चरिमसमते वट्टमाणस्स खवियकम्मं सिगस्स जहन्नयं पदेससंतं । आहारतणूत्ति आहारगसत्तगं 'अप्पद्धा वंधिया सुचिरं 'तिआहारसत्तगं धोवं कालं बंधिन्तु मिच्छन्तं गतो, ततो दीहेण उच्चलणकालेणं उच्वलेतस्स आवलिया चरिमसमते एगद्वितिसेसे दुसमयकालट्ठितियं जहन्नयं पदेससंतं । सेसाणं सामन्नेण अष्पष्पणो चरिमसमते जहन्नयं पदेससंतसामित्तं भणियं ॥ ४३ ॥ (मलय०)--'मणुय'त्ति | मनुष्यद्विकमुचेर्गोत्रं च पूर्वं सूक्ष्मत्रसेन क्षपितकर्माशेनोद्वलितम् । ततः 'सुहुमखणचद्धगेसु' ति-सूक्ष्मेण सूक्ष्मै केन्द्रियेण पृथिव्यादिना सता क्षणमन्तर्मुहूर्तकालं यावत् भूयोऽपि बद्धम् । ततः सूक्ष्मत्रसेषु तेजोवायुषु मध्ये समुत्पन्नः । तत्र च चिरोलनया उद्वलयितुं लग्नः । उवलयतश्च यदा तेषामेका स्थितिर्द्विसमयमात्रावस्थाना शेषीभवति तदा तयोर्मनुष्यद्विकोञ्चगत्रयोः सूक्ष्मक्षणबद्धयोर्जघन्यं प्रदेशसत्कर्म । तथा तीर्थकरनाम 'अप्पद्धा बंधिय' त्ति-अल्पं कालं चतुरशीतिवर्षसहस्राणि सातिरेकाणि याव - दवा केवली जातः, ततः 'सुचिरं' ति-प्रभूतं कालं देशोनपूर्वकोटिरूपं यावत् केवलिपर्याय परिपाल्यायोगिकेवलिनः सतः क्षपितकर्माशस्य चरमसमये वर्तमानस्य तीर्थकरनाम्नो जघन्यं प्रदेशसत्कर्म । अन्ये तु ब्रुवते - तीर्थकरनाम्नः क्षपितकमांशेन तत्प्रायोग्यजघन्ययोगिना प्रथमसमये या लता बद्धा सा जघन्यं प्रदेशसत्कर्म । 'आहारतणु' त्ति आहारकतनूपलक्षितमाहार कसप्तकम् । 'अप्पद्धा चंधिय' सत्ता जघन्यप्रदे शसत्कर्मस्वामित्वं ॥६६॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy