SearchBrowseAboutContactDonate
Page Preview
Page 669
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥१०७॥ इदाणी एत्थ चउण्हं संकमाणं अवहारकालस्स अप्पाबहुगं भण्णतिथोवोवहारकालो गुणसंकमेण असंखगुणणाए। सेसस्सहापवत्ते विज्झाउव्वलणणाम य ॥७०॥ संक्रमकरणे प्रदेश___ (चू०)-सब्बथोवो गुणसंकमेण अवहारकालो-अंतोमुहुत्तो त्ति । किंच सेसस्स दलियस्स अहापवत्तेण अवहार संक्रमः। | कालो असंखेजगुणो-पलितोवमस्स असंखेजतिभागो त्ति काउं। विज्झाएण सेसस्स अवहारकालो असंखेजगुणो-12 अंगुल सेढीए पदेसअसंखेजतिभागो त्ति काउं। उब्वलणेण वि सेसस्स अवहारकालो असंखेजगुणो, सो वि अं| गुलस्स असंखेजतिभागो त्ति काउं॥७॥ ___ (मलय०) सांप्रतमेतैरेवोद्वलनासंक्रमविध्यातसंक्रमगुणसंक्रमयथाप्रवृत्तसंक्रमरपहारकालस्याल्पबहुत्वमभिधीयते–'थोवोत्ति । उदलनासंक्रमाभिधानावसरे यत्प्रागभिहितं चरमखण्डं तच्छेषमित्युच्यते । तस्य शेषस्य यदि गुणसंक्रममानेनापहारः क्रियते ततोऽन्तर्मुहृतमात्रेण कालेन सकलमपि तदपहियते, ततो गुणसंक्रमेणापहारकालः सर्वस्तोकः । ततो यथाप्रवृत्तसंक्रमेणापहारकालोऽसंख्येयगुणः, यतस्तदेव चरमखण्डं यदि यथाप्रवृत्तसंक्रमेणापहियते तर्हि पल्योपमासंख्येयभागमात्रेण कालेनापट्टियते, ततो विध्यातसंक्रमेणापहा| रकालोऽसंख्येयगुणः, यतस्तदेव चरमखण्डं यदि विध्यातसंक्रमेणापट्टियते ततोऽसंख्येयाभिरुत्सर्पिण्यवसर्पिणीभिरपट्टियते । ततोऽप्यु द्वलनासंक्रमेणापहारकालोऽसंख्येयगुणः, तथाहि तदेव चरमरखण्डं द्विचरमस्थितिखण्डस्य चरमसमये यत्परप्रकृतौ प्रक्षिप्यते तेन मानेन | चेदपट्टियते ततोऽतिप्रभूताभिरसंख्येयोत्सपिण्यवसर्पिणिभिरपहियते, ततः पाश्चात्यादयमुद्वलनासंक्रमेणापहारकालोऽसंख्येयगुणः।।७०॥ (उ०)-साम्प्रतमेतेरवोद्वलनासंक्रमविध्यातसंक्रमगुणसंक्रमयथाप्रवृत्तसंक्रमरपहारकालस्याल्पबहुत्वमाह-उद्वलनासंक्रमाभिधानाव १०७॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy