________________
Danskaar
सरे यत्पूत्र चरमखण्डमभिहितं तदिह शेषमित्युच्यते, तस्य शेषस्य यदि गुणसंक्रममानेनापहारः क्रियते ततोऽन्तर्मुहूर्त्तमात्रण कालेन सक| लमपि तदपद्रियते, ततो गुणसंक्रमेणापहारकालः सर्वस्तोकः । ततो यथाप्रवृत्तसंक्रमेणापहारकालोऽसङ्घयेयगुणः, यतस्तदेव चरमख| ण्डं यथाप्रवृत्तसंक्रमेणापट्टियमाणं पल्योपमा सङ्घयेय भागमात्रेण कालेनापहियत इति । ततो विध्यातसंक्रमेणापहारकालोऽसङ्खश्रेय गुणः, यतस्तदेव चरमखण्डं विध्यातसंक्रमेणापहियमाणमसङ्घयेयाभिरुत्सर्पिण्य वसर्पिणीभिरपद्दियत इति । ततोऽप्युलनासंक्रमेणापहारकालोसङ्घयेयगुणः, यत उद्वलनासंक्रमेणेहापहारकाले मीयमाने चरमखण्डं द्विचरमस्थितिखण्डस्य चरमसमये यत्परप्रकृतौ प्रक्षिप्यते तेन | मानेनापट्टियमाणं ग्राह्यम्, तथापहारे च तदतिप्रभूताभिरसङ्ख्येयोत्सर्पिण्यवसर्पिणीभिरपहियते ततः पाश्चात्यादयमुद्वलनासंक्रमेणापहा| रकालोऽसङ्ख्येयगुणः । विध्यातसंक्रमेणोद्वलनासंक्रमेण वाऽपहारः क्षेत्रतोऽगुलासङ्ख्येयभागेन द्रष्टव्यः केवलमुद्वलनासंक्रमेणापहारो बृहत्तराङ्गुलेन ॥७०॥
इदाणिं आहापवत्तसंकमस्स कालो पुत्र्वंण भणितो, उव्वलणसंक मे जं दुचरिमस्स चरिमे समए सत्थाणे क मति दलितं तेण पमाणेण सेसस्स अवहारकालो ण भणितो, तेसिं णिरूवणत्थं भण्णतिपल्लासंखियभागेणहापवत्त्रेण सेसगवहारो । उव्वलणेण य थिबुओ अणुइन्नाए उ जं उदये ॥ ७१ ॥
(०) - अहापवत्तेणं संक्रमेणं सेसस्स दलितस्स अवहारकालो पलिओवमस्स असंखेजइ भागो, उब्वलणेण वि | - उब्वलणसंकमेण वि एत्तितो चेव कालो । अण्णो विछट्टो संकमो अस्थि त्ति तं णिरूवणत्थं भण्णति- 'थिवुगो अणुदिन्नाए उ जं उदए । श्रिवुगसंकमो वुञ्चति अणुदिण्णाणं कंमाणं दलितं उदयवति कम्मे पाडिज्जति, जहा
Za