________________
॥ पुंवेदिनः सं क्रोपेन धपक श्रेणिक्रमः ।। प्रस्थापक:-अबद्धायुःक्षीणसप्तकोऽप्रमत्तः ।
क्रियाक्रमः
दि
शु
Pe
यथा प्रवृत्त क०
अपूर्व क र ण म्
अतः ९ मं गु ण स्था न क म्
०
०
अतो मध्यकषायाष्टकक्षपणा (स्थितिघातादिना )
अत्र मध्य ८ कषायाणां स्थितिः
प० असं० भागः ।
३-नरक २- तिर्थ० २- कृजाति ४-स्था-आत उद्यो.सू. - साधा. इति १६ नाम स्थि. प. असं. भा. (उदूलनया) तथा एतासामेव गु० संक्रमः प्रादुर्भवति ।
अत्र स्त्यान.
अत्र क्षीणा १६ प्रकृतयः (पूर्वोक्ताः) अत्र क्षीणं मध्यकपायाष्टकं । १३ प्रकृतीनामन्तरकरणकरण च । अत्रोद्बलनया नपुं०स्य द्वितीयास्थि
तिः प. असं. भा. जाता, तस्या
एव गुणसंक्रमश्च प्रादुर्भूतः ।
अत्र नपुं. वेदः क्षीणः । स्त्रीवेदद्वितीयस्थित्युद्बलना च ।
अत्र स्त्रीवेदद्वि. स्थि. प. असं. भा
जाता, तस्या एव गुणसंक्रमश्च । क्षीणः स्त्री
नोकषाय ६ कस्य
=
● क्षपणाप्रारम्भः ।
चद्वि. ततस्तेषां
प्रक्षेप: सं. कोधे ।
.
RE