SearchBrowseAboutContactDonate
Page Preview
Page 1152
Loading...
Download File
Download File
Page Text
________________ ॥ पुंवेदिनः सं क्रोपेन धपक श्रेणिक्रमः ।। प्रस्थापक:-अबद्धायुःक्षीणसप्तकोऽप्रमत्तः । क्रियाक्रमः दि शु Pe यथा प्रवृत्त क० अपूर्व क र ण म् अतः ९ मं गु ण स्था न क म् ० ० अतो मध्यकषायाष्टकक्षपणा (स्थितिघातादिना ) अत्र मध्य ८ कषायाणां स्थितिः प० असं० भागः । ३-नरक २- तिर्थ० २- कृजाति ४-स्था-आत उद्यो.सू. - साधा. इति १६ नाम स्थि. प. असं. भा. (उदूलनया) तथा एतासामेव गु० संक्रमः प्रादुर्भवति । अत्र स्त्यान. अत्र क्षीणा १६ प्रकृतयः (पूर्वोक्ताः) अत्र क्षीणं मध्यकपायाष्टकं । १३ प्रकृतीनामन्तरकरणकरण च । अत्रोद्बलनया नपुं०स्य द्वितीयास्थि तिः प. असं. भा. जाता, तस्या एव गुणसंक्रमश्च प्रादुर्भूतः । अत्र नपुं. वेदः क्षीणः । स्त्रीवेदद्वितीयस्थित्युद्बलना च । अत्र स्त्रीवेदद्वि. स्थि. प. असं. भा जाता, तस्या एव गुणसंक्रमश्च । क्षीणः स्त्री नोकषाय ६ कस्य = ● क्षपणाप्रारम्भः । चद्वि. ततस्तेषां प्रक्षेप: सं. कोधे । . RE
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy