SearchBrowseAboutContactDonate
Page Preview
Page 1323
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥८१॥ सत्ता प्रदेशसत्कमस्थानप्ररूपणा | स्कृष्टं प्रदेशसत्कर्मस्थानम्, इदमेकं स्पर्धकम् । द्वयोः स्थित्योः शेषीभूतयोरुक्तप्रकारेण द्वितीय स्पर्धकम् तिसृषु च स्थितिपु शेषीभूतासु तृतीयं स्पर्धकम् । एवं क्षीणकषायाद्धासमीकृते स्थितिकमणि यावन्तः स्थितिविशेषास्तावन्ति स्पर्धकानि भवन्ति । चरमस्य च स्थितिघातस्य चरमं प्रक्षेपमादिं कृत्वा पश्चानुपूर्व्या प्रदेशसत्कर्मस्थानानि यथोत्तरं वृद्धानि तावद्वान्यानि यावन्निज निजं सर्वोत्कृष्टं प्रदेश सत्कर्म, तत एतदपि सकलस्थितिगतमेकं स्पर्धकं द्रष्टव्यम् । ततस्तेनाधिकानि स्थितिघातव्यवच्छेदात् परतो भाविक्षीगकषायाद्धासमयरामानि स्पर्धकानि भवन्ति । निद्राप्रचलयोस्तु विचरमस्थितिमवधीकृत्य स्पर्धकानि वाच्यानि, चरमसमये तद्दलिकाप्राप्तेः। तन एकेन हीनानि तयोः स्पर्धकानि द्रष्टव्यानि ॥४८॥ सेलेसिसंतिगाणं उदयवईणं तु तेण कालेणं । तुल्लाणेगहियाई सेसाणं एगउणाई ॥४९॥ (चू०)-सेलेसो अजोगी, तस्संतकम्मिगसंतिगा उदयवतीण (अणु)दयवतीणं, कयरासिं ? भन्नति-नव नामपगती उच्चागोयं सायासायं मणुयायु एयासिं पगतीण 'तेण कालेण तुल्लाणित्ति-अजोगिकालसमयतुल्लाणि | फडुगाणि एगहिगाणित्ति एगेण अहिगाणि । कहं ? भण्णइ-अजोगिकेवलिचरिमसमते सव्वजहन्नपदेससंत कम्मंसियस्स एगं ठाणं, पदेसुत्तराणि अणंतराणि लभंति, तत्थ एग फडगं । दोठितिसेसे एवं चेव एगं फट्टगं । | एवं चेव निरंतरं णेयव्वं जाव अजोगिपढमसमते एगं फड्डगं । सयोगि केवलि चरिमसमय अंतिमट्टितिखंडगस्स जहन्नगनाउण (जहण्णगं आदि काऊण जावुक्कसं) एग फडगं । तम्हा अजोगिकेवलिकालसमयातो एक्कण अहि- गाणि फड्गाणि उदयवतीणं पगतीणं । सेसाणं एगहीणाई-अणुदयवतीणं उदयाभावातो एगेण फडगेण ऊणाणि ॥८॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy