SearchBrowseAboutContactDonate
Page Preview
Page 992
Loading...
Download File
Download File
Page Text
________________ नाणसंखेजतिभागस्स उप्पि बीतियसमते जहन्निया सोही अणंतगुणा, ततो करणसंखेजतिभागुप्पि बिलीयसम यजहन्नविसोहिओ करणततियसमयस्स उक्कोसिया विसोही अणंतगुणा, ततो करणततियसमयउकोसविसोहितो करणसंखेजतिभागस्स उपि ततियसमयस्स जहन्निया विसोही अणंतगुणा, ततो करणसंखेजतिभागस्स उपि ततियसमयजहन्नियासोहितो करणचउत्थसमयउकोसविसोही अणंतगुणा, एवं हेवरि नेयव्वं जाव जहन्नियातो विसोहिओ। अहापवत्तकरणसमयाणं भणियातो। 'आचरमाओ सेसुक्कोसं'ति-ततो जहन्नसोहिते | समत्तातो उक्कोस्सातो अणंतरा उ उक्कोसा अणंतगुणा, एवं अणंतगुणवड्डीते जाव अहापवत्तदुचरिम उक्कोसविसोहिओ चरिमसमय उक्कोसविसोही अणंतगुणा । 'पुवपव्वत्तमिति णामं ति-पढमस्स करणस्स पूर्वप्रवृत्तमिति नाम, किं भणियं होति ? भन्नइ-जहासंसारत्था जीवा अणंतगुणाते सोहीते वर्ल्डति तहा अहापवत्तकरणे ठितिखंडगं वा अणुभागखंडगं वा गुणसेढी वा नत्थि केवलं अणंतगुणाते विसोहिते विसुज्झन्तित्ति। अपसत्थकम्मंसो जे बंधंति ते दुट्ठाणीते अणंतगुणहीणे बन्धन्ति, जे पसत्थकम्मंसे ते चउहाणीते बन्धन्ति अणंतगुणा य । समते ठितिबन्धे पुन्ने पुन्ने पलिओवमस्स संखेज भागहीणं अन्नं द्विति बन्धन्ति, भणियं अहापवत्तकरणलक्षणं । इयाणि अपुव्वकरणस्स भण्णति-'बितियस्स बितियसमते जहण्णमवि अणंतरुक्कस्स'त्ति-बितियस्स करणस्स बितियसमते जहन्नमवि अणंतरुक्कस्सत्ति-पढमसमयउनकोसातो, किं भणियं होति ? भण्णइ-अपुवकरणस्स पढमसमते जहणिया विसोही अहापवत्तकरणउक्कोसविसोहीओ अणंतगुणा, ततो DSCACCGL
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy