SearchBrowseAboutContactDonate
Page Preview
Page 1487
Loading...
Download File
Download File
Page Text
________________ कर्म प्रकृतिः ॥१६३॥ सूरश्रीविजयप्रमे श्रितवति प्राज्यं च राज्यं कृतो, ग्रन्थोऽयं वितनोतु कोविदकुले मोदं विनोदं तथा ॥२॥ सूरि श्रीगुरुहीरशिष्यपरिषत्कोटीरहीरप्रभाः, कल्याणाद्विजयाभिधाः समभवँस्तेजस्विनो वाचकाः । तेषामन्तिषदश्च लाभविजयप्राज्ञोत्तमाः शाब्दिक - श्रेणिकीर्तित कार्तिकीविधुरुचिप्रस्पर्द्धिकीर्त्तिप्रथाः ॥३॥ तच्छिष्याः स्म भवन्ति जीवविजयाः सौभाग्यभाजो बुधा, भ्राजन्ते सनया नयादिविजयास्तेषां सतीर्थ्या बुधाः । तत्पादाम्बुजभृङ्गपद्मविजयप्राज्ञानुजन्मा बुध-स्तत्त्वं किञ्चिदिदं यशोविजय इत्याख्याभृदाख्यातवान् ||४| इदं हि शास्त्रं श्रुतकेवलिस्फुटाधिगम्यपूर्वोद्धृतभावपावनम् । ममेह धर्वामनयष्टिवद्ययौ तथापि शक्त्यैव विभोरियद्भुवम् ॥५॥ प्राक्तनार्थलिखनाद्वितन्वतो नेह कश्चिदधिको मम श्रमः । वीतरागवचनानुरागतः पुष्टमेव सुकृतं तथाप्यतः ||६|| ।। इति काशीविबुधविजयावाप्तन्यायविशारदपद - अपूर्वग्रन्थशतग्रथनप्रभाववितीर्ण न्यायाचार्य पदधारकश्रीमद्यशोविजयवाचकपुङ्गवविरचिता कर्मप्रकृतिवृत्तिः ॥ प्रशस्तिः ॥१६३॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy