________________
योगप्र
वीरियं परिवड्दति तहा तहा फडगेहिं परिवुड्डाणि जोगठाणाणि होन्ति, ताणि सेढिअसंखिजतिभागमेत्ताणि । कर्मप्रकृतिः। एतेसु जोगट्ठाणेसु करणवीरियसहिता सव्वजीवा वदृति। भणिता ठाणपरूवणा । इदाणिं ताणि जोगट्ठाणाणि
बन्धनकाए फडुगस्स परिवुडीए वड्डिताणि त्ति तं णिरुवणत्यं अणंतरोवणिहिता भण्णति । 'अणंतरोवणिहित्ति- करणे ॥२७॥
उवणिहाणं उवणिहा, अणंतरेण उवणिहा अणंतरोवणिहा, अणंतरं जोगट्ठाणं पडुच्च मग्गणा-ताए अणंतरोवणिहाए पढमातो जोगट्टाणातो बितियं जोगठाणं केवतिएहिं फडगेहिं अभिहिगं ? 'फडगपरिवुढित्ति-फड
रूपणा. गाणं परिवुड़ी फड़गपरिवुड्डी । 'अतोत्ति-पढमातो जोगठाणातो बितियं जोगट्ठाणं 'अंगुलभागो असंखतमोत्ति-1 अंगुलस्स असंखेज्जतिभागे जत्तिया आगासपएसा तत्तिएहिं फड़गेहिं पढमजोगट्टाणातो बितीयं जोगट्ठाणं अ.
भहिगं । किं कारणं ? भण्णइ-पढमे जोगट्ठाणे बहुगा जीवप्पदेसा एगं फडगं हवति । वितिए जोगट्ठाणे वीरि-1 | यबहुत्तणाओ थोवप्पदेसा फडगं लन्भति । एतेण कारणेणं पढमजोगठाणातो वितितं जोगठाणं अंगुलअसंखे-१२ जतिभागमेत्तेहिं अब्भहियं । पढमजोगठाणस्स चरिमफड़गस्स चरिमाए वग्गणाए जे वीरियअविभागपलिच्छेदा तेहिंतो बितियस्स जोगठाणस्स आदिफडगस्स आदिवग्गणाते वीरियअविभागपलिच्छेया असंखेजेहिं वीरियअविभागपलिच्छेएहिं अन्भहिगा। एवं बितितातो ततितस्स, ततितातो चउत्थस्स, एवं जाव उक्कोसगं दुचरिमातो उक्कोसगचरिमजोगठाणस्स आदिफडगस्स आदिवग्गणाए वीरियअविभागपलिच्छेया असं- २ खेजेहिं वीरियअविभागपलिच्छेदेहिं अन्भहिगा । भणिया अणंतरोवणिहा ॥९॥
SDIGODARA
G