________________
कर्मप्रकृतिः
रमयं विशेषः-यदुत देशघातिनीनां हास्यादिषद्कवजितानां मतिश्रुतावधिज्ञानावरणचक्षुरचक्षुरवधिदर्शनावरणसंज्वलनचतुष्टयवेदत्रया- | |न्तरायपश्चकरूपाणामष्टादशमकृतीनां जघन्यानुभागसत्कर्म स्थानमधिकृत्यैकस्थानीयं, घातिसंज्ञामधिकृत्य देशहरं-देशघाति । मनःप- सत्ता | र्यायज्ञानावरणे तु जघन्यमनुभागसत्कर्म स्थानचिन्तायां द्विस्थानं, घातिसंज्ञाविचारे च देशघाति ज्ञेयम् । इहोत्कृष्टानुभागसत्कर्मस्वा- अनुभागमिनो य एवोत्कृष्टानुभागसंक्रमस्वामिनस्त एवाविशेषेण ज्ञेयाः। जघन्यानुभागसत्कर्मस्वामिनोऽपि कासाश्चित्प्रकृतीनां जघन्यानुभा
सत्कर्म
स्वामित्वं गसंक्रमस्वामिन एव प्रत्येयाः, कासाञ्चिवस्ति विशेष इति तमाह-'सामिगो य सम्मत्ते इत्यादि । सम्यक्त्वज्ञानावरणपञ्चकदर्शनावरणपदकान्तरायपञ्चकरूपप्रकृतिषोडशककिट्टिरूपसंज्वलनलोभवेदत्रयाणां सर्वसंख्ययैकविंशतिप्रकृतीनां स्वस्वान्तिमसमये वर्तमाना जघन्यानुभागसत्कर्मस्वामिनोऽवसेयाः ॥२१-२२।। मइसुयचक्खुअचक्खूण सुयसमत्तस्स जेट्टद्धिस्स । परमोहिस्सोहिदुर्गमणनाणं विपुलणाणिस्स ॥२३॥ __(चू०)-'मतिसुयचक्खुअचक्खूण सुयसमत्तस्स जेट्ठलद्धिस्स'त्ति-अभिनिबोहियणाणावरणसुयणाणावरण|चक्खुदंसणावरणअचक्खुदंसणावरणाणं 'सुयसमत्तस्स जेट्ठलद्विस्स'त्ति-चोइसपुव्वि उक्कोसियाते सुतलद्वीते वट्टमाणस्स एएसिं कम्माणं जहन्नगं अणुभागसंतं भवति । 'परमोहिस्सोहिदुर्गति-परमोहिणाणिस्स ओहिदुगावरणस्स जहन्नगं अणुभागसंतं । मणनाणं विउलनाणिस्स'त्ति-मणपज्जवनाणं विउलमणपज्जवनाणिस्स जहन्नगं अणुभागसंत भवति । लद्धिसहियस्स बहुगो अणुभागो खयं जातित्ति काउं । सेसाणं (सम्मत्तं) आवरण
॥५ ॥ बिग्घसोलसगलोभसंजलणं तिण्हं वेयाणं मोनणं जो अणुभागजहन्नसंकमसामी सोचेन जहन्नाणुभागसंत-11
PDGGCCCC