________________
त्ताणि ठाणाई विसेसाहियाणि, तइयाए ठितीए अणुभागबन्धज्झवसाणहाणाणि असंखेजलोगागासपदेसमेत्ताकर्मप्रकृतिः। णि हाणाई विसेसाहियाणि । एवं विसेसाहियाए विसेसाहियाए जाव उक्कसिया ठितित्ति । पुवुत्ताणं आउग-|| अनुभाग
वजाणं सुभपगतीणं उक्कसियाए ठितीए अणुभागबन्धज्झवसाणट्ठाणाणि असंखेजलोगागासपदेसमेत्ताणि थो॥१२०॥
बन्धप्ररू
पणा. वाइं । समयूणाए उक्कसियाए द्वितीए अणुभागबन्धज्झवसाणट्ठाणाणि असंखेजलोगागासपदेसमेत्ताणि ठाणाणि । | विसेसाहियाणि । दुसमऊणाए उक्कसियाए अणुभागबन्धज्झवसाणट्ठाणाणि असंखेजलोगागासपदेसमेत्ताणि| ठाणाणि विसेसाहियाणि । एवं विसेसाहिगाणि विसेसाहिगाणि जाव जहणिया ठितित्ति ॥ ५५ ॥ | (मलय०)–'सव्वे ति। सर्वासामशुभप्रकृतीनां ज्ञानावरणपञ्चकनवदर्शनावरणासातवेदनीयमिथ्यात्वषोडशकषायनवनोकषायनरकायुःपञ्चेन्द्रियजातिवर्जजातिचतुष्टयसमचतुरस्रवर्जसंस्थानपञ्चकवज्रर्षभनाराचवर्जसंहननपञ्चककृष्णनीलवर्णदुरभिगन्धतिक्तकटुरसकर्कशगुरुरुक्षशीतस्पर्शरूपाशुभकुवर्णादिनवकनरकगतिनरकानुपूर्वीतिर्यग्गतितिर्यगानुपूर्व्यप्रशस्तविहायोगत्युपघातस्थावरसूक्ष्मापर्याप्तसाधारणास्थि| राशुभदुर्भगदुःस्वरानादेयायशःकीर्तिनीचैर्गोत्रान्तरायपञ्चकलक्षणानां सप्ताशीतिसंख्यानामेषाऽनन्तरोक्ताऽनुभागबन्धाध्यवसायस्थानानां से घृद्धिमार्गणा द्रष्टव्या। 'सुभपगईणं' इत्यादि-शुभानां प्रकृतीनां सातवेदनीयतिर्यगायुमनुष्यायुर्देवायुदेवगतिमनुष्यगतिपञ्चेन्द्रियजाति-12 शरीरपञ्चकसंघातपञ्चकबन्धनपश्चदशकसमचतुरस्रसंस्थानाङ्गोपाङ्गत्रयवज्रर्षभनाराचसंहननशुभवर्णाद्यकादशकदेवानुपूर्वीमनुष्यानुपूर्वीपरा-13 घातागुरुलघुच्छ्वासातपोद्योतप्रशस्तविहायोगतित्रसबादरपर्याप्त प्रत्येकस्थिरशुभसुभगसुखरादेययशःकीर्तिनिर्माणतीर्थकरोच्चैर्गोत्रलक्षणा
॥१२॥ नामेकोनसप्ततिसंख्यानां विपर्ययं जानीहि । तद्यथा-उत्कृष्टे कषायोदयेऽनुभागबन्धाध्यवसायस्थानानि सर्वस्तोकानि, द्विचरमे कषायोदये